चाम्प्यन्स् ट्रोफी - पाकिस्थानं विरुध्य अपि भारतस्य विजयः। शतकप्राप्त्यनन्तरं विराट कोली।
दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धापरम्परायां भारतस्य द्वितीयस्पर्धा अपि भारतेन विजिता। ह्यः सम्पन्ने दिवानिशप्रतिद्वन्द्वे पाकिस्थानं चतुर्णां ताडकानां विनष्टेन पराजयत। विराट कोली शतकं प्राप्य अबाह्यः अभवत्। श्रेष्ठक्रीडकपदं च तेन लब्धम्।
प्राप्ताङ्कसूचिका - प्रथमचरणे पाकिस्थानं ४९. ४ क्षेपणचक्रेषु २४१ धावनाङ्कान् सम्पाद्य सर्वे बहिर्नीताः। भारतं तु ४२. ४ क्षेपणचक्रेषु २४४/४। अनया क्रीडया भारतस्य चतुर्थांशप्रवेशः अनायासः भवेत्।