मार्पापावर्यस्य स्वास्थ्यं श्रेष्ठतरं जातम्।
प्रार्थनाकार्यक्रमे भागं गृहीतवान्।
रोमः> श्वासकोशाणुबाधया आतुरालये परिचर्यायां वर्तमानस्य मार्पापावर्यस्य स्वास्थ्यावस्था शुभकरी वर्तते इति वत्तिक्कानस्य औद्योगिकविभागेन निगदितम्। आराधनालये प्रार्थनायाम् इतराराधनाकार्यक्रमेषु च तस्य भागभाग्त्वमासीत्।
गते १४ तमे दिनाङ्के आसीत् सः आतुरालयं प्रविष्टः। श्वासकोशे अणुबाधा न्यूना अभवत्। किन्तु शुश्रूषा अनुवर्तते।