केरलेषु रथ्याशुनकानां संख्या वर्धिता। शुनकदंशनेन २६ जनाः मृताः।
गोश्रीपुरम् >कोच्ची> केरलराज्ये रथ्यायां वर्तमानानां शुनकानां संख्या वर्धमाना वर्तते। विगते संवत्सरे २६ जनाः शुनकानां दंशनेन हताः। लक्षाधिकाः दंशनानन्तर-चिकित्सायाः कृते सर्वकारीय-चिकित्सालयेषु संप्राप्ताः आसन्। निजीयचिकिसालयेषु अपि लक्षाधिकाः एवं संप्राप्ताः आसन्। विगते दिने आलप्पुष़ जनपदे कश्चन लघुबालकः शुनकस्य आक्रमणेन शुनकविषं प्रबाध्य अतिगुरुतरायाम् अवस्थायाम् आतुरालयं प्रवेशितः अस्ति। एकमासात् पूर्वं सः बालकः विद्यालयात् प्रत्यागतवान् आसीत्। द्विचक्रिकायां प्रत्यागतः सः मार्गे शुनकस्य आक्रमणेन अध:पतितः। किन्तु तस्य शरीरे दंशनस्य वा नखचित्रं वा न आसीत्। अतः प्रतिरोधवाक्सिनं न स्वीकृतं च। किन्तु एकमासानन्तरं ज्वरबाधया आतुरालयं प्रविष्टः सः शुनकविषेण पीडितः इति भिषग्वरेण प्रत्यभिज्ञातः। इदानीं बालकः तीव्रपरिचर्याविभागे प्रवेशिताः। तस्य स्वास्थ्यस्थितिः इदानीं गुरुतरा वर्तते। शुनकानां संख्यां न्यूनीकर्तुं सर्वकारेण श्रद्धा देया इति जनाः वाञ्छन्ति।