OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, February 9, 2025

 केरलेषु रथ्याशुनकानां संख्या वर्धिता। शुनकदंशनेन २६ जनाः मृताः।

   गोश्रीपुरम् >कोच्ची> केरलराज्ये रथ्यायां वर्तमानानां शुभकानां संख्या वर्धितमाना वर्तते। विगते संवत्सरे २६ जनाः शुनकानां दंशनेन हताः। लक्षाधिकाः दंशनानन्तर-चिकित्सायाः कृते सर्वकारीय-चिकित्सालयेषु संप्राप्ताः आसन्। निजीयचिकिसालयेषु अपि लक्षाधिकाः एवं संप्राप्ताः आसन्। विगते दिने आलप्पुष़ जनपदे कश्चन लघुबालकः शुनकस्य आक्रमणेन शुनकविषं प्रबाध्य अतिगुरुतरायाम् अवस्थायाम् आतुरालये प्रविष्टः अस्ति। एकमासात् पूर्वं सः बालकः विद्यालयात् प्रत्यागतवान् आसीत्। द्विचक्रिकायां प्रत्यागतः सः मार्गे शुनकस्य आक्रमणेन अध:पतितः। किन्तु तस्य शरीरे दंशनस्य वा नखचित्रं वा न आसीत्। अतः प्रतिरोधवाक्सिनं न स्वीकृतं च। किन्तु एकमासानन्तरं ज्वरबाधया आतुरालयं प्रविष्टः सः शुनकविषेण पीडितः इति भिषग्वरेण प्रत्यभिज्ञातः। इदानीं बालकः तीव्रपरिचर्याविभागे प्रविष्टाः। तस्य स्वास्थयस्थितिः इदानीं गुरुतरा वर्तते। शुनकानां संख्या न्यूनीकर्तुं सर्वकारेण श्रद्धा देया इति जनाः वाञ्चन्ति।