चाम्प्यन्स् ट्रोफी -
अफ्गानिस्थानात् पराजयं स्वीकृत्य इङ्लाण्टः बहिर्गतः।शतकं प्राप्तवान् इब्राहिम सद्रानः।
लाहोर्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः गतदिने अफ्गानिस्थानस्य इङ्लाण्टं विरुध्य प्रतिलोमविजयः। इब्राहिम सद्रानस्य अत्युज्वलशतकस्य [१७७] बले महत्प्राप्ताङ्कान् [३२५] सम्पाद्य इङ्लाण्टं ८ धावनाङ्कैः पराजयत। द्वितीयचरणे प्रत्युत्तरताडने इङ्लाण्टस्य जो रूटः शतकं [१२०] प्राप्तवानपि अफ्गानिस्थानस्य निश्चयदार्ढ्ये विजयतीरमवाप।
प्राप्ताङ्कसूचिका - अफ्गानिस्थानं ५० क्षेपणचक्रेषु ३२५/७ ; इङ्लाण्टः ४९. ५ क्षेपणचक्रेषु ३१७ /१०। अनेन इङ्लाण्टः क्रीडापरम्परायाः बहिर्नीतः।