भारते अमेरिक्कायाः रष्यायाः च युद्धविमानानि मुखाभिमुखम्। युद्धाय न।
बेङ्गलूरु> अमेरिक्कायाः रष्यायाः च युद्धविमानानि मुखाभिमुखम् अभवन्। किन्तु परस्पराक्रमणाय न। कर्णाटकेषु येलहङ्का विमानपत्तने समारब्धे एयरो इन्ट्या प्रतिरोधप्रदर्शनार्थमेव अमेरिक्कायाः रष्यायाः च युद्धविमानानि आगतानि। अमेरिक्कायाः एफ् ३५ नाम अत्याधुनिक रहस्यविमानं तथा रष्यायाः एस् यु ५७ नाम रहस्ययोद्धा च भवति अस्मिन् वर्षे एय्रो इन्ट्यायाः श्रद्धाबिन्दुः।