ट्रम्पः श्लथयति।
आयकरविधिः जडीकरोति।
वाषिङ्टणः> मेक्सिको, कानडा इत्येतत् निकटराष्ट्रद्वयं प्रति अमेरिकया आदिष्टः आयकरग्रहणनिर्णयः ट्रम्पेण मासैककालं यावत् जडीकृतम्। आदेशः मङ्गलवासरे प्रवृत्तिपथमागन्तव्यमासीत्। किन्तु सीमारक्षणं उन्मादकवस्तूनां गोप्यतरणमित्यादिविषयेषु ट्रम्पस्य अभिलाषानुसारं प्रक्रमान् स्वीकर्तुं राष्ट्रद्वयमपि सज्जमभवत्। अतः एव आयकरग्रहणे ट्रम्पस्य मनः शिथिलीभतम्।
ट्रम्पः मेक्सिकोराष्ट्रपतिः क्लोडिया षेन् बोमश्च सोमवासरे चर्चां कृतवन्तौ। अनधिकृताधिनिवेशं प्रतिरोद्धुं मेक्सिकोसीमायां दशसहस्रं सैनिकान् विन्यस्तुं क्लोडियः सम्मतोSभवत्।