OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, February 24, 2025

 गङ्गाजलस्य स्वयम्‌-शुद्धीकरणशक्तिरस्ति - अजयः सोंकरः।

   प्रसिद्धः वैज्ञानिकः पद्मश्री डा. अजयः सोंकरः गङ्गायाः स्वयम्‌-शुद्धीकरणशक्तिं प्रतिपादयति। सः गङ्गायाः पञ्चसु स्नानस्थानेषु गत्वा जलं संगृह्य परीक्षणं कृतवान्। ए एन् ऐ इत्यनेन राष्ट्रियमाध्यमेन एषा वार्ता प्रकाशिता।

  गङ्गाजले ११०० प्रकाराणां बॅक्टेरियोफेज् (bacteriophage)- अणुखादी इति जीवाणूनाम् अस्तित्वमस्ति, ये सुरक्षा-सैनिकाः इव कार्यं कुर्वन्ति। ते हानिकरजीवाणून् शोधयन्ति, विनाशयन्ति च।

   षष्ट्यधिक-शतककोटिः जनाः कुम्भमहोत्सवे स्नात्वाऽपि गङ्गा रोगाणुभ्यः विमुक्ता भवति। अस्याः स्वयम्‌-शुद्धीकरणशक्तिरेव तस्य कारणम्। 'संशयालवः मम पुरतः परीक्षणं कृत्वा विश्वसितुं शक्नोति' इति डा. सोंकरः प्रतिपादयति।

  गङ्गा लोके अपूर्वा स्वयम्‌-शुद्धीकरणशक्तियुक्ता निर्मलजलनदी भवति इति सः वदति। बॅक्टेरियोफेज् जीवाणुखादी-जीवाणवः पञ्चाशद्गुणं लघवः सन्ति, किन्तु तेषां शक्तिः अद्भुतावहा एव।

   महाकुम्भमहोत्सवे सहस्रशः जनाः स्नान्ति, तदा निष्कासितान् रोगाणून् जीवाणुखादी-जीवाणवः निर्वीयं कुर्वन्ति। ते केवलं हानिकारीजीवाणून् नाशयन्ति, न तु शुभजीवाणून्। प्रत्येकः फेजः शीघ्रं १००-३०० नवीनान् उत्पादयति, दुष्टजीवाणून् नाशयन्ति च।

 डा. सोंकरः अर्बुदः, आनुवंशिक-सङ्केतः, 'सेल् बयोलजि', ओट्टोफागी'  इत्यादिषु वैश्विक-गवेषकः अस्ति। वागनिङ्गन्-विश्वविद्यालयः, रैस्-विश्वविद्यालयः, टोकियो-प्रौद्योगिकी-संस्थानम्, हार्वर्ड्-मेडिकल्-विद्यालयः इत्यादिषु सः सहकार्यं कृतवान्।

  पोषकाहारः, हृद्रोगः, मधुमेहः इत्यादिषु अपि तस्य अनुसन्धानम् अस्ति। ह्यूस्टन्-नगरे विद्यमानस्य रैस्-विश्वविद्यालयस्य जीन्-सङ्केततन्त्रे तस्य कर्म प्रशंसार्हम् एव भवति।