OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, February 4, 2025

 जेवार् विमाननिलयः एप्रिल् मासे प्रवर्तनमारप्स्यते। 

नवदिल्ली> एष्याभूखण्डे बृहत्तमः विमाननिलयः इति विकासमापद्यमानः जेवार् विमाननिलयः एप्रिल् मासे सामान्यरीत्या प्रवर्तनमारप्स्यते इति व्योमयानमन्त्री राममोहननायिडुः राज्यसभायाम् अवोचत्। 

  दिल्लीतः ७० कि मी दूरे नोयिडाप्रदेशस्य अंशतया एव जेवार् विमाननिलयस्य विकसनप्रवर्तनानि प्रचलन्ति। नोयिडा अतिशीघ्रवीथेः समीपमेवास्य स्थानम्। नायिडुवर्येणोक्तं यत् डिसम्बरमासे परीक्षणविमानमवतारितं, समयबद्धानुसारं सर्वं प्रचलदस्ति।