OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 20, 2025

 चाम्प्यन्स् चषके अद्य भारत-बङ्गलादेशप्रतिद्वन्द्वः।

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः द्वितीयदिने अद्य भारत-बङ्गलादेशयोः प्रतिद्वन्द्वः दुबाय् मध्ये प्रचलति। पाकिस्थानस्य आतिथेयत्वे सम्पद्यमाना परम्परा अपि तत्र भारतीयदलस्य सुरक्षितत्वे आशङ्का प्रकटिता इत्यतः भारतस्य सर्वाः स्पर्धाः दुबाय् मध्ये सम्पत्स्यन्ते।

  अष्ट राष्ट्राणि अस्यां स्पर्धापरम्परायां भागं कुर्वन्ति। सर्वे क्रीडादलाः  A B इति संघद्वयेन विभक्ताः। भारतं बङ्लादेशः, पाकिस्थानं, न्यूसिलान्ट् इत्येतैः सह ए संघे वर्तते।