भारत - खत्तर सन्धिपत्रं हस्ताक्षरीकृतम्।
युगलशुल्कमपाक्रियते। नूतनेषु पञ्चमण्डलेषु उभयसम्मतिपत्राणि।भारतप्रधानमन्त्री खतर अमीर् इत्यनयोः मेलनात्।
नवदिल्ली> विविधमण्डलेषु निक्षेपः,परस्परसहयोगः इत्यादीनां संवर्धनमुद्दिश्य परस्परभागभागित्वसन्धिपत्रं भारत-खत्तरराष्ट्राभ्यां हस्ताक्षरीकृतम्। युगलशुल्कमपाकर्तुं, करापहरणं प्रतिरोद्धुं चोद्दिश्यमानं सन्धिपत्रद्वयं हस्ताक्षरीकृतम्। दिल्ल्यां प्रधानमन्त्री नरेन्द्रमोदी खत्तरस्य अमीर् शैख् तमीं बिन् हमद् अल् तानी इत्यनयोः मेलनस्यानन्तरमेव सन्धिपत्रद्वयं, सम्मतिपत्राणि हस्ताक्षरीकृतानि।
सम्मतिपत्राणां विषयाः एवं -
१ परस्परार्थिकसहयोगः।
२ युवजनविषयः कायिकमण्डलं च।
३ पुरावृत्तसंरक्षणम् उल्लेख्यप्रमाणं च [Archives and Documentation]
४ 'इन्वेस्ट् इन्डिया, इन्वेस्ट् खतर्' इत्यनयोः सहयोगः।
५ Confederation of Indian Industry , Qutheri Business men Association इत्यनयोः संघटनयोः सहयोगः।