अद्य आकाशे दृश्यविस्मयः।
सप्त ग्रहाः समानदिशां प्राप्नुवन्ति।
नवदिल्ली> सौरयूथम् अत्यपूर्वदृश्यविस्मयाय सिद्धमस्ति। सप्त ग्रहाः - बुधः,शुक्रः, कुजः, बृहस्पतिः शनिः,यूरानस्, नेप्ट्य्णः, - सूर्यस्य समानदिशां विन्यस्यन्ते। २०२५ फेब्रुवरि २८ तमे दिनाङ्के रात्रौ भारते अपि एतत् द्रष्टुं शक्यते।
२०२५ मार्च मासस्य तृतीयदिनाङ्कपर्यन्तं भारते अपूर्वमेनं ज्योतिशास्त्रविस्मयं द्रष्टुं शक्यते। जनुवरिमासे अयं विन्यासः आरब्धः। बुधादृते अन्ये षट् ग्रहाः इदानीमेव विन्यस्ताः सन्ति। अद्य बुधस्य विन्यासेन एतत् पूर्तीकरिष्यति।