OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 27, 2025

 जि मेयिल् इत्यस्मै नवसुरक्षासंविधानं - क्यू आर् कोड् ।


  आविश्वं जनाः अणुप्रैष-प्रेषणाय उपयुज्यमाना सुविधा भवति 'जि मेल्'। उपभोक्तॄणां लेखायै अधिकसुरक्षायै नूतनव्यवस्थाम् अयोजयितुम् अधुना निश्चितः।  QR Code संविधानम् उपयोक्तुमेव भवति उद्देश्यः। एस् एम् एस् द्वारा लब्धा गूढसंख्या अन्तर्जालतस्करेभ्यः लब्धुमवसरः अस्ति इत्यनेन भवति अयं नूतनः परिष्कारः। विना विलम्बं परिष्कारोऽयं प्रबलः भविष्यति इत्यस्ति प्रतिवेदनम्।