OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, February 20, 2025

 रष्या - यू एस् नूतनं गाढसौहृदम्। 

पुतिन -ट्रम्पयोः दूरवाणीसम्भाषणं हेतु‌ः। 

रियादः> युक्रेन - रष्ययोः युद्धं समापयितुमुद्दिश्य सौदी अरेबियायां रियादे कुजवासरे सम्पन्ने उपवेशने रष्या - यू एस् गाढसौहृदाय सम्मतः जातः। यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पस्य रष्यायाः राष्ट्रपतिः व्लोदिमर् पुतिनस्य मिथः सम्पन्नं दूरवाणीसंभाषणं नूतननयपरिवर्तनस्य कारणमभवत्। 

  मुख्यनिर्णयाः एवम् - 

* यू एस् रूसयोः नयतन्त्रसम्बन्धं पुनःस्थापयिष्यति। उभयराष्ट्रसम्बन्धस्य दृढीकरणाय परस्परं स्थानपतिनियुक्तिं विधास्यति।

* युक्रैने शान्तिस्थापनार्थं उभयराष्ट्रेण प्रतिनिधिसंघः रूपीकरिष्यते। 

* विभिन्नमण्डलेषु  यू एस् रूसयोः सौहृदपुनःस्थापनाय अवसरं विधास्यति।