आयकरे आश्वासं प्रदाय केन्द्रसर्वकारस्य वित्तपरिकल्पनापत्रम्।
नवदिल्ली> मध्यवर्तिजनेभ्यः महान्तमाश्वासं प्रदाय केन्द्रसर्वकारस्य आयव्ययपत्रे आयकरस्य न्यूनीकरणं विहितम्। तृतीयस्य नरेन्द्रमोदीसर्वकारस्य प्रथमे सम्पूर्णवित्तपरिकल्पनापत्रे वित्तमन्त्री निर्मला सीतारामः येषां प्रतिवर्षं १२ लक्षरूप्यकाणि पर्यन्तं आयः अस्ति ते आयकरसमर्पणात् मोचयिष्यन्ति। एतत्तु मासवेतनवतां मध्यवर्तिजनानाम् अतीव आश्वासाय भविष्यति।
निर्मलासीतारामेण अवतारितमिदमायव्यपत्रकं सामान्यजनानामायव्ययपत्रकमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्।