OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, February 15, 2025

 राष्ट्रिय कायिकक्रीडा समाप्ता।

आगामिनी क्रीडा मेघालये।

समापनकार्यक्रमे भागं गृहीतवन्तः विशिष्टातिथयः। 

हल्द्वानी> १७दिनात्मिका  ३८ तमा राष्ट्रिय कायिकक्रीडा उत्तराखण्डे समाप्ता। २५,००० प्रोक्षकान् साक्षीकृत्य क्रीडायाः समापनकार्यक्रमः राष्ट्रगृहमन्त्रिणा अमित शाहेन उद्घाटितः। भारतीय ओलिम्पिक्स् असोसियेषन् इत्यस्य अध्यक्षा पि टि उषा राष्ट्रियक्रीडायाः समाप्तिप्रख्यापनं निरवहत्। 

  आगामिनी राष्ट्रियक्रीडा २०२७ तमे वर्षे  मेघालये विधास्यति। कायिकक्रीडायाः ध्वजं पि टि उषायाः स्वीकृत्य अमित शाहः मेघालयस्य मुख्यमन्त्रिणे कोणड्राड् सांग्मा इत्यस्मै उपसंक्रमितवान्। 

  ६८ सुवर्णपतकानि अभिव्याप्य सर्वीसस् दलं क्रीडावीरपदं सम्प्राप। महाराष्ट्रं हरियानं च यथाक्रमं द्वितीयं तृतीयं च स्थानं प्राप।  समाप्तिकार्यक्रमे केन्द्रमन्त्रिणौ  मनोसुख माण्डव्यः, अजय टांप्टः, उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी, मेरी कोम्, गगन् नारङ्गः इत्यादयः कायिकक्षेत्रप्रमुखाश्च भागं गृहीतवन्तः।