OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, February 11, 2025

 महाकुम्भमेला - बहुदूरं गमानागमनक्लेशः। 

प्रयागराजः> लक्षशः तीर्थाटकेषु सम्प्राप्तेषु प्रयागराजं प्राप्यमाणाः मार्गाः महान्तं गमनागमनक्लेशमनुभवन्ति। विविधमार्गेषु आहत्य ३०० कि मी दूरं यावत् यात्राक्लेशमनुभवन्तीति सूच्यते। वाराणसी, लख्नौ, काण्पुरम् इत्येभ्यः स्थानेभ्यः २५ कि मी दूरपर्यन्तं यात्रार्थं महान् क्लेशः अनुभूयते। 

  दुर्घटनामपाकर्तुमुद्दिश्य प्रयागराजे संगं रेल् निस्थानं १४ तम दिनाङ्कं यावत् पिहितम्। निस्थाने एकां दिशामेव यात्रासुविधा वर्तते।