OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, April 3, 2025

 शुभांशु शुक्लः आगामिमासे बहिराकाशनिलयं प्रति। 


वाषिङ्टणः> भारतीयव्योमसेनायां 'ग्रूप् केप्टन्' पदीयः शुभांशु शुक्लः मेये मासे अन्ताराष्ट्र बहिराकाशनिलयं [ऐ एस्]  प्रति गम्यमाने 'आक्सियों दौत्ये' [ए एक्स् - ४] अन्तर्भूतः। दौत्ये साक्षात्कृते ऐ एस् गच्छन् प्रथमो भारतीयो भविष्यति शुभांशुः। 

  शुभांशुमभिव्याप्य चतुरान् यात्रिकान् वहन् स्पेस् एक्स् इत्यस्य ड्रागणपेटकं मेय्मासे फ्रोलिराडायां केन्नडि बहिराकाशनिलयात् प्रस्थास्यति। अस्याः परियोजनायाः वैमानिको भवति शुभांशु शुक्लः।

 लोकसभायां वकफ्-संशोधन-विधेयकम् अङ्गीकृतम्; 288 जनाः अनुकूलितवन्तः।

   लोकसभायां वक्फ-संशोधन- विधेयकम् पारं गतम्। मतदानसमये विधेयकस्य अनुकूलतया 288 जनाः स्वाभिमतं दत्तवन्तः, तथा 232 जनाः विरोधं कृतवन्तः। प्रत्येकं परिवर्तनं प्रति मतदानं करणीयमिति विपक्षदलेन आग्रहः कृतः। विपक्षस्य प्रस्तावाः मतदानेन पराजिताः। 

 वकफ्-संशोधन-विधेयकसम्बद्धतया चर्चया केन्द्रमन्त्री किरण-रिज्जु उत्तरं दत्तवान्। चर्चायां भागं स्वीकृतवतां विपक्षसदस्यानां प्रति धन्यवादं समर्प्य अनन्तरम् एव किरण-रिज्जु स्वस्य उत्तरम् आरब्धवान्। "वक्फ्-बै-यूज़र्" इत्यस्य व्यवस्थायाः उन्मूलनं मन्त्री न्यायसंगतमिति निरूपितवान्। "लिखितं प्रमाणं विना कस्यचित् वस्तुनः स्वामित्वं कथं स्थापयितुं शक्यते?" इति किरण-रिज्जु प्रश्नं कृतवान्।

Wednesday, April 2, 2025

 सि पि एम् संघटनस्य २४ तमं 'पार्टी कोण्ग्रस्' मधुरायामारब्धम्।

मधुरा [तमिलनाटु]> भारतीय कम्युनिस्ट पार्टी [मार्क्सिस्ट्] - सि पि ऐ [ एम्] इति राजनैतिकदलस्य चतुर्विंशा देशीयपरिषत् मधुरानगरस्थे तमुक्कं क्रीडाङ्कणे अद्य समारब्धा।क्रीडाङ्कणे सज्जीकृते सीताराम येच्चूरी नगरे   दलस्य वरिष्ठनेता बिमन् बसुः ध्वजारोहणमकरोत्।  

  मध्याह्नानन्तरं समारब्धे प्रतिनिधिसम्मेलने ७३१ प्रतिनिधयः ८० निरीक्षकाश्च भागं गृह्णन्ति। देशीयपरिषत् एप्रिल् षष्ठदिनाङ्कपर्यन्तमस्ति।

 ट्रम्पस्य प्रतिशुल्कप्रख्यापनम् अद्य। 

आकाङ्क्षया लोकराष्ट्राणि। 


वाषिङ्टणः> भौगोलिकविपणीषु आशङ्कया प्रतीक्षमाणं यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य प्रतिशुल्कप्रख्यापनमद्य भविष्यति। एकैकस्मात् राष्ट्रात् आयातितानां वस्तूनामुपरि कियन्मात्रं शुल्कं विधास्यतीति लोकराष्ट्राणामाकाङ्क्षा। 

  'वाषिङ्टण् पोस्ट्' इति वार्तामाध्यमेन निवेदितं यत् अमेरिकां प्रति आयातं कुर्वतः त्रिलक्षं कोटि डोलर् मितानाम् उत्पन्नानामुपरि २०% शुल्कं विधास्यति। प्रतिशुल्कमधिकृत्य वैट् हौस्  इत्यस्य संग्रहितलेखमुद्धृत्य एवेदं निरूपणम्। अधिकारपदप्राप्त्यनन्तरं झटित्येव कानडा , चीनं, मेक्सिको इत्यादिभ्यः राष्ट्रेभ्यः आयतानीनां वस्तूनां सीमाशुल्कं विधाय ट्रम्पः व्यापारयुद्धस्य आरम्भं कृतवानासीत्।

 अन्ताराष्ट्रियसङ्गोष्ठीसहितं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 

डो पि सि मुरलीमाधवाय साहित्यविद्याभ्यासपुरस्कारः। 

विश्वसंस्कृतसम्मेलनस्य उद्घाटनं केन्द्रीय संस्कृत विश्वविद्यालयस्य कुलपतिः प्रोफ.श्रीनिवासवरखेटी निर्वहति। 

पुरी> केन्द्रीय संस्कृतविश्वविद्यालयस्य तथा  लोकभाषाप्रचारसमितिः, पुरी इत्यस्य च संयुक्ताभिमुख्ये ओडीशायां पुरीस्थस्य केन्द्रीय संस्कृतविश्वविद्यालयस्य परिसरे २०२५ मार्च् २९ दिनाङ्कतः ३१ दिनाङ्कपर्यन्तं  त्रिदिवसीयं विश्वसंस्कृतसम्मेलनं सम्पन्नम्। 'विश्वहिताय संस्कृतम्' इति कृतनामधेये अस्मिन् सम्मेलने 'भारतस्य ज्ञानपारम्पर्यम् आधुनिकता च' इत्यमुं प्रकरणमाधारीकृत्य विदेशानभिव्याप्य चतुश्शताधिकाः प्रबन्धाः अवतारिताः। 

  सम्मेलनमिदं केन्द्रीय संस्कृतविश्वविद्यालयस्य कुलपतिः प्रोफेसर् डो श्रीनिवास वरखेटी वर्यः उदघाटयत्। अमृतानन्दमयीदेव्याः अनुग्रहवचांसि सुविद्यामृतप्राणवर्यः वाचनमकरोत्। कार्यक्रमेSस्मिन् संस्कृतभाषायै साहित्याय च दत्तं समग्रयोगदानं पुरस्कृत्य केरले श्रीशङ्कराचार्य संस्कृत सर्वकलाशालायाः साहित्यविभागस्य पूर्वाधिपः प्रोफ पि सि मुरलीमाधवः साहित्य-विद्याभ्यासपुरस्कारेण समादृतः।

Tuesday, April 1, 2025

 वन्यजीविनां कृते वनविभागस्य 'वाटर् मिषन्' अभियोजना लक्ष्यं प्राप्नोति।

वन्यजन्तूनां जनाधिवासप्रवेशने आकुञ्चनम्। 

कालटि समीपे मलयाट्टूर् वनान्तरे निर्मितायाः कृतकवाप्याः जलं पिबन्तः वनगजाः। 
 

कोतमङ्गलं> वन्यजीविनां कृते वनान्तर्भागे पानजलस्रोतांसि फलवृक्षरोपणं च विधाय केरलस्य वनंविभागस्य अभियोजना फलप्राप्तिमायाति।  भोज्य-पानजलं चान्विष्य वन्यमृगाणां जनाधिवासमण्डलप्रवेशं निरोद्धुं वनान्तर्भागे जलभोज्यानां लभ्यतां दृढीकर्तुमाविष्कृता योजना अस्ति 'Mission Food fodder and Water' नामिका। तीव्रे ग्रीष्मकाले योजना प्रयोजनप्रदा अभवदिति निगम्यते। 

  वन्यजीविनां यातायातानि निरीक्ष्य वनान्तर्भागेषु यत्र तत्र वाप्यः निर्मीय जलसम्भरणमकरोत्। पिहितानि नष्टानि च प्रकृतिदत्तजलस्रोतांसि, वाप्य‌ः इत्यादीनि लघुव्ययेन पुनरुद्धाप्य उपयोगप्रदानि विधत्तानि। गजानारभ्य लघुजीविनः पर्यन्तं सम्प्राप्तुं मार्गाश्च सज्जीकृताः। प्रकृतिदत्तवापीः विना कृतकवाप्यः अपि निर्मिताः। ग्रीष्मकाले जललभ्यतां दृढीकर्तुं जलबन्धाः निर्मिताः। 

  राज्ये सहस्राधिके जलबन्धाः, ३३० वाप्यः च निर्मिताः। पूर्वं वर्तिताः १४३१ जलल्रोतांसि नवीकृत्य पानजलसञ्चयः स्थिरीकृतः। एतेषां साक्षात्कारे कृषि,राजस्व, गोत्रवर्गविभागानां सहयोगः, वनसंरक्षणसमितिः, जनजागरूकसमितिः इत्यादीनां साह्यं च प्रयोजनमभवत्।

 'आशा'प्रवर्तकानाम् आन्दोलनं ५० दिनानि व्यतीतानि। 

केशकर्तनान्दोलनं कृतम्। 

आशाप्रवर्तकाः केशकर्तनेन प्रतिषेधमाचरन्ति। 

अनन्तपुरी> केरले 'आशा'प्रवर्तकानां वेतनवर्धनादिपृच्छाः उन्नीय आरब्धम् आन्दोलनं ५० दिनानि अतीतानि। साप्ताहिकद्वयं यावत् अनशनान्दोलनं कुर्वन्ति अपि प्रशासनस्य अवगणना अनुवर्तते। पृच्छानामनङ्गीकारे, चर्चायै सिद्धतां न करोति इत्यस्मिन् प्रतिषिध्य ताः स्वकेशकर्तनं कृत्वा आन्दोलनं तीव्रं कृतवत्यः।

   उपपञ्चाशत् आशाप्रवर्तकाः केशकर्तनप्रतिषेधे भागं गृहीतवत्यः। ताभ्यः परस्परं केशकर्तनं कृतम्। कप्तितकेशैः पथसञ्चलनं कृत्वा तान् केशभारान् आन्दोलनवेदिकायाः पुरतः स्थापितवत्यः।

Monday, March 31, 2025

 हिमाचले मृत्प्रपातः - षट् मरणानि। 

षिम्ला> हिमाचलप्रदेशराज्ये कुलू प्रदेशस्थे मणिकरणगुरुद्रावा इत्यत्र मृत्प्रपाते महान् वृक्षः पतित्वा ६ जनाः मृताः।अनेके क्षताश्च। रविवासरे सायमासीदियं दुर्घटना।

 वाहनानामुपरि वृक्षः पतितवानासीत्। मृतेषु त्रयः प्रत्यभिज्ञाताः। मणिकिरणवासिनी रीना, बङ्लुरु निवासिनी वर्सिनी, नेपालीयः समीरः इत्येते मृताः त्रयः। अन्ये न प्रत्यभिज्ञाताः। ये क्षताः ते कुलूस्थंमातुरालयं प्रवेशिताः।

 म्यान्मराय विश्वस्य साह्यहस्ताः। 


नय्पिडो> म्यान्मरे भूकम्पेन क्लेशमनुभूयमानानां जनानां विश्वराष्ट्राणां साहाय्यानि प्रवहन्ति। भोज्यौषधचिकित्सासेवनाद्यैः लोकराष्ट्राणि साह्यहस्तान् प्रासारयन्। 

  चीनेन १३५ संख्यायुतः दौत्यसंघः  रक्षाप्रवर्तनाय नियुक्तः।  रष्या च  १२० सैनिकान् न्ययुङ्त। विश्वस्वास्थ्यसंघटनेन दुबाय् द्वारा समाश्वाससाहाय्यं क्रियते। भारतेन भोज्यवस्तूनि, औषधानि वस्त्राणि च म्यान्मरदुरन्तस्थानं समानीतानि। 

  चीनराष्ट्रेण १. ३८ कोटि डोलरमितस्य जीवकारुण्यसाह्यं सोमवासरतः प्राप्नोति। दक्षिणकोरियया द्विकोटि डोलर् मितस्य साह्यं दास्यति। अमेरिकया सर्वविधसाह्यं वाग्दत्तमस्ति।

Sunday, March 30, 2025

 जम्मुकाश्मीरे सुरक्षासेना-भीकरसंग्रामः।

त्रयः भीकराः निहताः; चतुर्णां सैनिकानां वीरमृत्युः।

कठुवा> जम्मुकाश्मीरे कठुवा जनपदे गुरुवासरे  सुरक्षासेनायाः भीकरैः सह संवृत्ते प्रतिद्वन्दे त्रयः भीकराः व्यापादिताः। परन्तु चत्वारः सुरक्षासैनिकाः वीरमृत्युं प्राप्ताः। द्वौ भीकरौ सजीवौ वर्तेते इति सूचनानुसारं ह्यः अपि मार्गणं भुषुण्डिप्रयोगः च अनुवर्तेते। 

 राजभागः इत्यत्र वर्तमानस्य आरक्षकनिस्थानस्य परिधौ जुतानास्थाने  आसीत् प्रतिद्वन्द्वः। त्रयाणां सैनिकानां मृतशरीराणि तद्दिने एव दृष्टानि। अन्येद्युः कृते ड्रोणयन्त्रपरिशोधने एकस्य सैनिकस्य मृतदेहोSपि अधिगतः।

 गुजराते आन्दोलनं कुर्वन्तः २००० स्वास्थविभागसेवकाः विसृष्टाः। 

अहम्मदाबादः> विविधाः पृच्छाः उन्नीय मार्चमासस्य १२तमदिनादारभ्य अनिश्चितकालान्दोलनमारब्धवन्तः स्वास्थ्यविभागसेवकाः पदच्युताः भवन्तः सन्ति। अद्यावधौ द्विसहस्राधिके सेवकाः प्रशासनेन पदभ्रष्टाः अभवन्। आन्दोलनस्य निराकरणादृते चर्चा असाध्या इति स्वास्थ्यमन्त्रिणः ऋषिकेशपट्टेलस्य अवस्थितिः। ५००० सेवकजनाः आन्दोलने वर्तन्ते।

Saturday, March 29, 2025

 नूतनस्य पाम्पन् पट्टिकाशकटमार्गस्य उद्घाटनं रामनवमीदिने भविष्यति।

  चेन्ने> तमिल्नाडे रामनाथपुरं जिल्लायां मण्डपस्य तथा रामेश्वरस्य च परस्परसंबन्धाय निर्मितस्य नूतन-पाम्पन् सेतोः उद्घाटनम् एप्रिल् मासस्य षष्ठे दिनाङ्के रामनवमीसुदिने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी करिष्यति। सेतोः पुननिर्माणप्रवर्तनम् अनुवर्त्य स्थगितानां रेल्यानसेवनानां समारम्भः च भविष्यति। उद्घाटनदिने नरेन्द्रमोदी रामेश्वरं राममन्दिरं च सन्दर्शयिष्यति। एप्रिल् मासस्य चतुर्थे दिने पञ्चमे दिने च श्रीलङ्कां संदृश्य तत्रतः रामेश्वरं प्रति प्रधानमन्त्री आगमिष्यति इति ज्ञायते॥

 म्यान्मर-तायलान्ट्राष्ट्रयोः भूकम्पः - २००+ मरणानि। 

चीन-भारत-वियट्नाम-बङ्गलादेशराष्ट्रेषु च प्रकम्पनानि। 

भूकम्पे भग्नस्य बहुस्तरभवनस्य अवशिष्टे रक्षाप्रवर्तनं क्रियते। 

नय्पिडो/बाङ्कोक्> म्यान्मरदेशस्य मध्यभागे तायलान्ट् राष्ट्रे च महानाशकारणकः भूकम्पः अजायत। भूकम्पमापिन्यां ७. ७ तीव्रतामङ्किते भूकम्पे म्यान्मरे केवलं १५० जनाः मृताः। उपसहस्रं जनाः क्षताश्च। बहूनि बहुस्तरभवनानि भग्नानि। बहवः भग्नेषु  भवनावशिष्टान्तर्भागेषु लग्नाः इति सूच्यते।

  म्यान्मरे एवाधिकानि मरणानि दुरापन्नानि। ताय्लान्टे पञ्च जनानां मृत्युः स्थिरीकृतः। द्वयोरपि स्थानयोः मृत्युसंख्या वर्धिष्यते इति निगम्यते। सहस्राधिकाः जनाः म्यान्मरे मृत्युं गताः स्युरिति अमेरिकायाः भूगर्भशास्त्रज्ञैः निगदितम्। 

 शुक्रवासरे प्रादेशिकसमयानुसारं १२. ५० प्रथमं भूचलनमनुभूतम्। ततः ६ अनुक्रमचलनानि जातानि। चीनं, भारतं, वियट्नामः, बङ्गलादेशः राष्ट्रेष्वपि प्रकम्पनानि अनुभूतानि। किन्तु जनापायः नाशः वा न वृत्तान्तीकृतः।

 प्रथमकक्ष्याप्रवेशः इतःपरं षट्वयस्कानाम्। 

अनन्तपुरी> केरले विद्यालयेषु प्रथमकक्ष्याप्रवेशाय न्यूनतमं वयः २०२६ - २७ अध्ययनवर्षादारभ्य षट् वयः इति निर्णीतम्। राज्यशिक्षामन्त्री वि शिवन्कुट्टिः निगदितवान् यत् शास्त्रीयानुसन्धानैः औपचारिकशिक्षायै बालकाः षष्ठे वयसि एव सज्जाः भवन्ति। अत एवायं निर्णयः।

Friday, March 28, 2025

 गासायां  युद्धविरुद्धपथसञ्चलनम्।

हमासं विरुध्य रोषवाक्यानि। 

केय्रो> इस्रयेलेन शक्तमाक्रमणं पुनरारब्धायां गासायां पालस्तीनीयैः युद्धविरुद्धपथसञ्चलनं विधत्तम्। पथसञ्चलने असाधारणतया  हमाससंघटनं विरुध्य च रोषवाक्यानि उद्घोषितानि। 

  "युद्धं मास्तु", " वयं न हन्तव्याः" इत्यादीनि लिखितानि कागदानि गृहीत्वा आसीत् पथसञ्चलनम्। एतदाभ्यन्तरे "हमासः बहिर्गच्छतु" इत्यादीनि उद्घोषणवाक्यान्यपि उच्चैः प्रतिस्पन्दितानीति 'ए पी' नामिकया वार्तासंस्थया वृत्तान्तीकृतम्। इस्रयेल-हमासयोर्मध्ये सम्पद्यमाने युद्धे जनाः भोज्य-इन्धन-औषधाद्यवश्यवस्तूनां निरोधेन बहुसङ्कटमेवानुभवन्ति।

 मेस्युपेता 'अर्जन्टीना' भारतमागच्छति।

 ओक्टोबरे केरले पादकन्दुकक्रीडा।

अनन्तपुरी> विश्वचषकपादकन्दुकविजेता अर्जन्टीनादलः सौहृदस्पर्धायै ओक्टोबरमासे भारतमागमिष्यति। दलस्य आगमनं दलस्य प्रस्तुतिकर्ता एछ् एस् बी सी नामकसंस्था  गतदिने प्राख्यापयत्। लयणल् मेसी अपि क्रीडकसंघे भविष्यतीति संस्थया निगदितम्। इदानीं केवलं केरलमेव अतिथिरूपेण वर्तते। 

  पूर्वम् अर्जेन्टीना वेनिस्वेलया सह सौहृदस्पर्धायै २०११ तमे वर्षे भारतमाजगाम। तदानीं कोल्कोत्तायामासीत् स्पर्धा। १४ संवत्सराणामनन्तरं विश्वचषकविजेतारः इति परिवेषेणैव मेसी संघश्च आगमिष्यन्ति।

Thursday, March 27, 2025

 सुवर्णोत्पादिका भारतीयनदी। 

   सुवर्णधारा इत्यर्थयुक्ता सुबर्णरेखा नाम भारतीयनदी एव सुवर्णोत्पादनेन प्रसिद्धा अभवत्। जार्खण्ड्, पश्चिमबङ्गदेशः,ओडिसा इत्यादिषु राज्येषु व्याप्य नदी एषा प्रवहति। ४७४ कि. मी आयता एषा नदी भारतस्य 'सुवर्णभण्डागारः' इति नाम्ना विख्याता। जारखण्डस्य राजधान्याः राञ्ज्यात् १६ कि. मी विदूरस्थस्य छोटा नाग्पूर् पीठभूभौ वर्तितस्य नाग्डि नाम ग्रामात् एव एषा नदी उद्भवति । नद्याः तटेभ्यः अनेकवारं शुद्धं सुवर्णं लब्धमस्ति इत्येतत् सुवर्णस्य सान्निध्यं दृढीकरोति। किन्तु नद्यां सुवर्णस्य उद्भवस्थानं कुत्र इति प्रश्नस्य उत्तरम् अज्ञातं भवति। नद्याः उद्भवस्थानभूताः पर्वतप्रदेशाः एव घटनायाः अस्य कारणमिति केचन अभिप्रयन्ति। किन्तु निगमनमेतत् वैज्ञानिकरीत्या न स्थिरीकृतम्। नद्याः तीरे सुवर्णं लभते चेत् तत् स्वायत्तीकर्तुं जनानाम् अधिकारः अपि अस्ति।

 मुण्टक्कै - चूरल्मला पुनरधिवासाभियोजना

मुख्यमन्त्रिणा अद्य शिलान्यासः। 

नूतननगरनिर्माणे वासगृहाणां रूपरेखा 

कल्पट्टा> केरले वयनाट्जनपदे गतवर्षे दुरापन्नेन भूस्खलनेन बन्धुजन-वासस्थानादिकं सर्वं विनष्टानां पुनरधिवासाय प्रशासनेन निर्मीय प्रदीयमानायाः अभियोजनायाः शिलान्यासं अद्य मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। वयनाटस्थे कल्पट्टाप्रदेशे 'एल्सण् एस्टेट्' इत्यत्र ६४ हेक्टर् मिते स्थाने अस्ति नूतनभवनसञ्चयस्य निर्माणम्। 

  पुनरधिवासाभियोजनायां वासगृहाणि, स्वास्थ्यनिलयः, सामाजिकविपणी, आधुनिकी अङ्गनवाटी इत्यादीनि कल्पितानि। दुरन्तातिजीवितेषु प्रतिपरिवाराय सप्त सेन्ट्मिते स्थाने सहस्रचतुरश्रपादमितानां गृहाणां  निर्माणमेव करिष्यति।

Wednesday, March 26, 2025

 उन्मादकं विरुध्य सामान्यजनानां युद्धं 'योद्धाव्' द्वारा। 

एकस्मिन् मासे ३८६५ सन्देशाः; योद्धाद्वारा १४५७; ६३६ संख्याकानि उन्मादकवस्तूनि गृहीतानि।

'योद्धा' नामकं मोबैल् 'आप्' [योद्धाव् इति कैरल्याम्] आह्वयितुं 9497927797 इति चलनदूरवाणीसंख्या।

अनन्तपुरी> केरले उन्मादकवस्तूनि विरुध्य सामान्यजनानां सहयोगेन प्रशासनस्य युद्धाय प्रोत्साहजनकं फलम्। उन्मादकवस्तुविक्रयिणाम् उपयोक्तॄणां च सूचनाः दातुं केरलारक्षकसेनया आविष्कृतं मोबैल् आप् द्वारा  मासत्रयाभ्यन्तरे १४५७ जनैः सूचनाः प्रदत्ताः। मार्च मासे एव ११५७ सन्देशाः आगताः। ९४९७९२७७९७ इति दूरवाणीसंख्यां प्रति मासेनैकेन ३८६५ जनाः आह्वानं कृतवन्तः। सूचनाः लब्ध्वा अन्वेषणे ६३६ प्रकरणेषु उन्मादकवस्तूनि गृहीत्वा प्रक्रमाः स्वीकृताश्च। 

  राज्यस्य शान्तिस्थितिनियमपालनविभागस्य [Law and Order] ए डि जि पी पदीयस्य मनोज् एब्रहामस्य नेतृत्वे अस्य वर्षस्य प्रारम्भे एव आरब्धः उन्मादकविरुद्धविभागः सामान्यजनस्य सहयोगेन नितरां वैभवरूपेण प्रवर्तमानः अस्ति।

 कृष्णसागरे आक्रमणं परित्यज्यते। 

यू एस् माध्यस्थे रूस-युक्रेनसन्धिः।

वाषिङ्टणः> कृष्णसमुद्रेण यातायातं सुगमं सुरक्षितं च  कर्तुं ऊर्जनिलयान् प्रति आक्रमणं निराकर्तुं च रूसराष्ट्रेण युक्रैनेन च सह पृथक् पृथक् सन्धिराविष्कृत इति यू एस् राष्ट्रेण निगदितम्। अनेन रष्यायाः कार्षिकोत्पन्नानि, ऊर्वरकाणि च सुगमतया भौगोलविपणिं प्राप्तुं शक्यते इति 'वैट् हौस्' वक्तृभिः प्रोक्तम्। वर्षत्रयातीतं युद्धं सम्पूर्णं  समापयितुं प्रयत्नः अनुवर्तिष्यते इति च तैः निगदितम्।

  रूस् युक्रैनराष्ट्रयोर्मिथः सौदी अरेब्यायां रियादे कृतायाः चर्चायाः फलं भवति पूर्वोक्तसन्धिः।

 मार् बसेलियोस् जोसफ् बावा वर्यः 'श्रेष्ठकातोलिका' पदे अभिषिक्तः। 

श्रेष्ठ कातोलिकापदे अभिषिक्तः बसेलियोस् जोसफ् बावावर्यः पदचिह्नैः सह।

बय्रूट्> क्रिस्तीयधर्मस्य याकोबाया सुरियानि ओर्तडोक्स् सभायाः उन्नतपौरोहित्यपीठे 'श्रेष्ठकातोलिका'नामके भारतीयः मार् बसेलियोस् जोसफ् बावा वर्यः अभिषिक्तः। लबननराष्ट्रे बय्रूट् नगरस्थे अट्चाने सेन्ट् मेरीस् देवालये सम्पन्ने स्थानारोहणकार्यक्रमे सुरियानिसभायाः परमाध्यक्षः इग्नातियोस् अप्रें  द्वितीयः पार्त्रियार्कीस् बावावर्यः मुख्यकार्मिकः अभवत्। 

   कुजवासरे सायं पञ्चवादने [भारतीयसमयः रात्रौ ८. ३०] आसन् अभिषेकानुष्ठानानि। पञ्चवर्षदशकैः मेत्रापोलीत्ता, कातोलिकाादि पदमूढ्य सभां नीतवतः दिवंगतस्य  श्रेष्ठकातोलिका बसेलियोस् तोमस् प्रथमबावावर्यस्य अनुगामिरूपेणैव केरलजन्मनः अस्य नूतनं स्थानारोहणम्।

Tuesday, March 25, 2025

 गासा आतुरालये इस्रयेलस्य बोम्बाक्रमणं - आतुराः मृताः।

गासा सिटी> दक्षिणगासायां बृहत्तमे आतुरालये नासर् नामके इस्रयेलेन बोम्बाक्रमणं कृतम्। आतुरालये परिचर्यायां वर्तमानाः नैके जनाः मृताः। तेषु एकः हमाससंघटनस्य मुख्यनेता इस्माइल बर्हूमः इति सूच्यते। शस्त्रक्रियानन्तरं परिचर्यमाणः षोडशवयस्कः अपि प्रत्यभिज्ञातः। अनेके जनाः व्रणिताः अभूवन्। 

 नासर् आतुरालयः हमासेन युद्धे कवचरूपेण उपयुज्यते इति सूचनामनुसृत्यैव आक्रमणं कृतमिति इस्रयेलसैन्येन निगदितम्। १७ मासाधिकं यावदनुवर्तमाने युद्धे बहुवारम् अयमातुरालयः आक्रमणाधीनः अभवत्।

 राजीव चन्द्रशेखरः केरलस्य भाजपा अध्यक्षः। 


अनन्तपुरी> केरलराज्ये भा ज पा दलस्य  अध्यक्षरूपेण भूतपूर्वः केन्द्रसहमन्त्री राजीव चन्द्रशेखरः चितः। ह्यः आयोजिते राज्यसमित्युपवेशने तस्य नाम केन्द्रनेतृत्वेन प्रख्यापितं , समित्या ऐककण्ठ्येनाङ्गीकृतं च। 

 के सुरेन्द्रस्य अनुगामिरूपेण राजीव चन्द्रशेखरेण केरल भाजपा नेतव्या इति पूर्णतया  केन्द्रनेतृत्वस्य निर्णयः अस्ति।  रविवासरे  अनन्तपुर्यां सम्पन्ने राजनैतिकदलस्य निर्वाहकसमित्युपवेशने केरलस्य प्रभारिः प्रकाश जावदेकरः नेतृत्वस्य निश्चये अङ्गीकारं सम्प्राप्य राजीवस्य  पत्रिकासमर्पणादिप्रक्रमाः सम्पन्नाः।  तदनन्तरं सोमवासरे राज्यसमित्यां एषः निर्णयः समर्पितः अङ्गीकृतः च। ततः केन्द्रमन्त्री प्रह्लाद जोषेः इतपेषां नेतृजनानां सान्निध्ये नूतनराज्याध्यक्षरूपेण राजीव चन्द्रशेखरः चितः इति प्रख्यापोSपि विधत्तः।

Monday, March 24, 2025

 छत्तीसगढे शिरोमूल्यप्रख्यापिताः अभिव्याप्य २२ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

बीजपुरं> छत्तीसगढे बीजपुरजनपदे सर्वकारेण आहत्य ११ लक्षं रूप्यकाणि शिरोमूल्यं प्रख्यापिताः ६  अभिव्याप्य २२ मावोवादिनः गतदिने आरक्षकाणां पुरतः आयुधानि समर्प्य आत्मसमर्पिताः अभवन्। 

  आन्ध्रप्रदेश-ओडीशाविभागस्य अधीने प्रवर्तमानाः निरुद्धसंघटने अन्तर्भूताः,  तेलङ्कानाराज्यसमित्यंगाः च एते आत्मसमर्पिताः। छत्तीसगढ़सर्वकारस्य आत्मसमर्पण-पुनरधिवासयोजनामनुसृत्य एते आनुकूल्यार्हाः भवन्ति।

 मार्पापावर्यः स्वस्थः; विश्वासिजनान् अभिवादनं कृतवान्। 

आतुरालयात् प्रतिनिवृत्तः, सप्ताहद्वयस्य विश्रान्तिः।

मार्पापावर्यः विश्वासिजनान् अभिसम्बोधयति। 

रोमः> श्वासकोशे अणुबाधया रोमस्थं जेमेल्लि आतुरालयं प्रविष्टवान् फ्रान्सिस् मार्पापावर्यः स्वस्थो भूत्वा प्रथमतया ह्यः विश्वासिजनान् अभ्यसंबोधयत्। स्वस्य रोगशान्त्यर्थं प्रार्थनां कृतवद्भ्यः  आविश्वं सर्वेभ्यः तेन कृतज्ञता प्रकाशिता। 

 अणुबाधायाः मुक्तः मार्पापावर्यः वत्तिक्कानस्थं स्वभवनं प्रतिनिवृत्तवान्। किन्तु तेन सप्ताहद्वयं यावत् विश्रान्तिः अनुष्ठितव्या इति तस्य वैद्यवृन्देन निर्दिष्टम्।

Sunday, March 23, 2025

 मण्डलपुनर्निर्णयः शिलीकर्तव्यः - संयुक्तकर्मसमितिः। 

चेन्नई> जनसंख्यानुसारं भारते लोकसभामण्डलानि पुनर्निर्णेतुं केन्द्रप्रशासनेन विधत्तः निर्णयः २५ वर्षाणियावत् शिलीकर्तव्यमिति तमिलनाडु मुख्यमन्त्री एं के स्टालिन् इत्यस्य नेतृत्वे समाकारितेन संयुक्तकर्मसमिति इति संघटनेन अपेक्षितम्। समित्यामस्यां  कन्द्रप्रशासनस्य विपक्षदलानां राज्यस्थानां मुख्यमन्त्रिणः अन्तर्भवन्ति। तमिलनाटं विना केरलं तेलङ्कानं, पञ्चाबः, कर्णाटकं, ओडीशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः नेतारः च ह्यः आयोजिते सम्मेलने भागं गृहीतवन्तः।

 विनोद कुमार् शुक्ला ज्ञानपीठेन पुरस्कृतः। 


नवदिल्ली> ५९ तमः ज्ञानपीठपुरस्कारः हिन्दि साहित्यकाराय  विनोद कुमार् शुक्ला वर्याय लभते। छत्तीसगढात् ज्ञानपीठपुरस्कारं लभमानः प्रथमः साहित्यकारो भवति ८८ वयस्कः शुक्लावर्यः। 

  वर्तमानकालीनहिन्दीसाहित्ये प्रथमगणनीयः भवत्ययम्। हिन्दिसाहित्याय दत्तं समग्रं योगदानं तथा सर्गात्मकं रचनाशिल्पवैभवं च शुक्लवर्यं ज्ञानपीठपुरस्काराय अर्हः चकार इति ज्ञानपीठनिर्णयसमित्या प्रस्तुतम्।

Saturday, March 22, 2025

 लण्टने  'सब् स्टेशन्' स्थाने अग्निप्रकाण्डः। 

हीत्रो विमाननिलयः २४ होराः पिहितः।

पुनरुद्घाटितः; सम्पूर्णसेवा अद्य आरभ्य। 


लण्टनं> लण्टननगरस्थस्य पश्चिमदिशि वर्तमाने विद्युन्निलयस्य 'सब् स्टेशन्' इत्यत्र आपन्नया बृहदग्निबाधया विद्युद्वितरणं  स्थगितमित्यतः हीत्रू विमाननिलयः २४ होराः यावत् पिहितः। हीत्रूं तथा हीत्रूतः च १३५१ विमानसेवाः स्थगिताः। लक्षशः जनानां यात्रा स्थगिता।  एयर् इन्डिया संस्थायाः षट् सेवाः अपि निरुद्धाः। 

  २४ होरानन्तरं विद्युत् वितरणं पुनरारब्धमित्यतः विमाननिलयः उद्घाटितः। शनिवासरादारभ्य  सम्पूर्णतया विमानसेवा आरप्स्यते।

 आधुनिकगुलिकाप्रक्षेपिणीपरिकल्पनाय ७००० कोटि अनुमोदितानि। 

नवदिल्ली> भारतीयस्थलसेनायाः कृते आधुनिकम् अग्निगोलकप्रक्षेपणीपरिकल्पनम् [Artillery Gun system] आयोजयितुं सप्तसहस्रकोटि रूप्यकाणि केन्द्रमन्त्रिसभायाः सुरक्षासमित्या अनुमोदितानि। अस्य सज्जीकरणस्य ३०५ अंशान् क्रेतुं शक्यते। 

  तद्देशीयरीत्या रचनाकल्पितस्य अग्निगोलकप्रक्षेपिणीविधानस्य ४५ कि मी दूरावधौ प्रहरशक्तिः वर्तते।

 अनधिकृतौ बङ्लादेशीयौ केरलतः निगृहीतौ।

कोच्ची> कतिपयवर्षाणि यावत् प्रमाणरहितेन केरलमधिवसन्तौ द्वौ बङ्लादेशीयनागरिकौ आरक्षकैः निगृहीतौ। बङ्लादेशे मुहम्मदनगरप्रदेशीयौ मोनिरूल् मुल्ला [३०], अल्ताब अलि [२७] इत्येतौ अङ्कमाली नगरसमीपे करुकुट्टी इत्यत्र पश्चिमवंगस्य छद्मसङ्केतानुसारं वासं कुर्वन्तौ आस्ताम्। 

  २०१७ तमे वर्षे बङ्लादेशात् सीमामल्लंघ्य वंगं प्राप्य तत्रत्यं सङ्केतानुसारम् आधार् पत्राणि इतरप्रमाणानि च अलीकेन निर्माय केरलं प्राप्तवन्तौ। अङ्कमाल्यां समीपे च श्रमिकवृत्तिं स्वीकृत्य वसन्तौ स्तः। एताभ्यां लब्धं धनं तु वंगस्थेन प्रतिनिधिना बङ्लादेशं नीतमासीदिति आरक्षकाधिकृतैः प्रोक्तम्।

 अखिलभारतीयं वित्तकोश-कर्मस्थगनं परित्यक्तम् ।

    अस्मिन् मासे २४, २५ दिनाङ्कयोः घोषितम् अखिलभारतीयं वित्तकोश-कर्मस्थगनं त्यक्तम्।  वित्तकोशसङ्घस्य प्रतिनिधिभिः सह कृते चर्चायाः अन्ते निर्णयः स्वीकृतः। पञ्चदिनात्मकस्य कर्मस्य विषये सहानुभूतिपूर्णं दृष्टिकोणं भविष्यतीति  वित्तकोशस्य अधिकारिभिः वाक् दत्तम् इति वित्तकोशकर्मचारिणां सङ्घटनानि अवदन्।

     तात्कालिक-कर्मचारिणः स्थायीकरणं, वित्तकोशकर्मचारिणां सुरक्षा सुनिश्चितुं, ग्रैच्युइटी-अधिनियमस्य परिष्करणं च आवश्यकानि समुत्थाप्य इदम् कर्मस्थगनाय आहूतम्। वित्तकोश-सङ्घटनानि भारतीय-वित्तकोश-सङ्घस्य प्रतिनिधयश्च अप्रैल-मासस्य तृतीय-दिनाङ्के पुनरुपवेशनं करिष्यन्ति।

 शनिग्रहस्य वलयानि श्वः अप्रत्यक्षो भविष्यति। शनिः पीतग्रहः भविष्यति।

    सौरयूथस्थग्रहेषु अन्यतमः भवति शनिग्रहः। शनिग्रह इति श्रवणमात्रेण  गोलं परितः विराजमानानि वलयानि एव प्रथमं अस्माकं स्मृतिपथमायाति। हिमेन शिलाभिः च निर्मितानि एतानि वलयानि श्वः अप्रत्यक्षो भविष्यति। रिङ् प्लेयिङ् क्रोसिङ् नाम विशेष घटना एव अस्य कारणम्। १३ संवत्सरादारभ्य १५ संवत्सराणां मध्ये एव एषः विशेषघटना संभवति। यदा वलयः अप्रत्यक्षो भवति तदा शनिः पीतरूपेण द्रष्टुं शक्यते। भूमौ दृश्यमेतत् संद्रष्टुं दूरदर्शिन्या: साहाय्येन शक्यते।

Friday, March 21, 2025

 गासायां सर्वत्र आक्रमणं - ८५ मरणानि। 

हमासस्य प्रत्याक्रमणम्। 

गासासिटी> गासायां गतदिने इस्रयेलेन कृते व्योमाक्रमणे ८५ पालस्तीनीयाः हताः। अतीते द्वित्राणां दिनाभ्यन्तरे इस्रयेलस्य आक्रमणेन १९० बालकानभिव्याप्य ५०४ जनाः हताः इति गासायाः नागरिक प्रतिरोध प्रतिनिधिना उक्तम्। 

  प्रत्याक्रमणरूपेण हमासेन इस्रयेलस्थं टेल् अवीवं लक्ष्यीकृत्य अग्निबाणाः विक्षिप्ताः। किन्तु जनापायः विनष्टः वा न जात इति इस्रयेलेन निगदितम्।

 छत्तीसगढे पुनरपि मावोवाद्याखेटः। 

३० व्यापादिताः। एकस्मै सुरक्षाभटाय वीरमृत्युः।

बिजापुरं>  छत्तीसगढराज्ये स्थानद्वये विधत्ते प्रतिद्वन्द्वे ३० मावोवादिनः सुरक्षासेनया व्यापादिताः। बिजापुरे २६, काङ्करे ५ संख्याकाः एव गतदिने हताः। बिजापुरे जाते प्रतिद्वन्द्वे जनपदीय संरक्षणसेनायाः [डि आर् जि] एकः भटः वीरमृत्युं प्राप। 

  गुरुवासरे प्रभाते  बीजपुरं दन्तेवाडा जनपदयोः सीमाप्रदेशस्थे वनमण्डले  अन्वेषणमारब्धम्। अत्रतः १८  मावोवादिनां मृतशरीराणि बृहदायुधसञ्चयश्च अधिगतानि।

 क्रिस्टी कवन्ट्री 'ऐ ओ सी' अध्यक्षा। 


एतन्स्> अन्ताराष्ट्र ओलिम्पिक्स् समित्याः [ऐ ओ सी] अध्यक्षपदे इदंप्रथमतया एका महिला चिता। गुरुवासरे ग्रीस राष्ट्रे सम्पन्ने मतदानप्रक्रमे सिम्बाब्वे देशीया क्रिस्टी कवन्ट्री नामिका [४१] चिता। 

  ऐ ओ सी अध्यक्षपदाय सप्त जनाः स्पर्धन्ते स्म। ४९ मतानि प्राप्तानि क्रिस्टीवर्यया। ओलिम्पिक्स् क्रीडासु तरणस्पर्धासु सप्त पतकानि प्राप्तानि अनया।

Thursday, March 20, 2025

 केरले 'आशा'प्रवर्तकाः अद्य अनशनान्दोलनमारभ्यन्ते।

स्तरद्वयचर्चा विफला। 

अनन्तपुरी> ३८ दिनानि यावत् वेतनवर्धनादिकानुकूल्याय  शासनकार्यालयमन्दिरस्य पुरतः आन्दोलनं कुर्वन्त्यः 'आशा'प्रवर्तकाः अद्य आरभ्य विधानसभामन्दिरस्य पुरतः अनशनान्दोलनं कुर्वन्ति। ह्यः प्रभाते  राष्ट्रिय स्वास्थ्यपरियोजनायाः राज्यनिदेशकेन विनय गोयलेन सह , अपराह्ने स्वास्थ्यमन्त्रिणी वीणाजोर्ज् वर्यया च सह कृतं चर्चाद्वयमपि विफलं जातम्।

  प्रतिदिनं २४२ रूप्यकाणीति वेतनं जीवसन्धारणाय न पर्याप्तं, तस्य वर्धनमावश्यकमिति मुख्यापेक्षायां सर्वकारः पराङ्मुख इति आन्दोलननेतृभिरुक्तम्। अत एव चितैः कतिपयप्रवर्तकैः अनशनं दीक्षितुं निश्चितम्। आन्दोलनस्य परिहाराय मुख्यमन्त्रिणः व्यवहारः आवश्यक इति विपक्षनेत्रा वि डि सतीशेन निर्दिष्टम्।

 बहिराकाशयात्रिकाणां परं हूस्टणे ४५ दिनात्मकं परिशीलनम्। 

परीशीलनं भौमपर्यावरणेन सह तादात्म्याय। 

फ्लोरिडा> अन्ताराष्ट्रिय बहिराकाशनिलये २८६ दिनानां वासानन्तरं बुधवासरे  पृथ्वीं प्रत्यागतेभ्यः नासायाः बहिराकाशयात्रिकेभ्यः हूस्टणस्थे बहिराकाशकेन्द्रे ४५ दिवसीयानि निरीक्षणपरिशीलनानि विधत्तानि। स्वास्थ्यसम्बन्धीनि निरीक्षणानि कल्पितानि सन्ति। तथैव भूम्याः गुरुत्वाकर्षणेन सह शरीरं शारीरिकप्रवर्तनानि च अनुकूलतां कर्तुं परिशीलनानि च विधत्तानि। तथा च शारीरिक-मानसिकस्वास्थ्यपुनःस्थापनाय इहलोकसाहचर्यैः सह तादात्म्यं कर्तुं मार्गनिर्देशान् च तेभ्यः दास्यति।

 सर्वोच्चन्यायालयस्य न्यायाधिपाः मणिपुरं प्रति। 

नवदिल्ली> मणिपुरे अनुवर्तमानस्य संघर्षस्य आघातमूल्यनिर्णयं कर्तुं सर्वोच्चन्यायालयस्य षट् न्यायाधिपाः मणिपुरं सन्द्रक्ष्यन्ति। मीर्च् २२ तमे दिनाङ्के ते मणिपुरे दुरिताश्वासशिबिराणि प्राप्स्यन्ति।

 न्याय. बि आर् गवायि इत्यस्य नेतृत्वे न्यायाधीशाः सूर्यकान्तः, विक्रमनाथः, एम् एम् सुन्दरेशः, के वि विश्वनाथः , एन् कोटीश्वर सिंहः इत्येते गमिष्यन्ति।

 भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते।

 केन्द्रीयनिर्वाचनायोगेन तथा अद्वितीयपरिचायकप्राधिकरणेन (UIDAI) च भारतस्य मतदातृ-अभिलेखाः आधार्-दत्तांशसञ्चये सम्बध्यन्ते। अस्य प्रक्रमस्य भागतया, नियममन्त्रालयेन 6B-प्रपत्रस्य संशोधनं कृत्वा आधार्-विवरणस्य स्वेच्छया दानं करणीयमिति स्पष्टं करणीयम्। तथापि, ये मतदातारः आधार्-विवरणं दातुं न इच्छन्ति, ते तस्य कारणं स्पष्टतया वक्तव्यम्।

  एषः सम्बद्धनप्रक्रमः 1950 तमस्य जनप्रातिनिध्यनियमस्य 23(4), 23(5), 23(6) इत्येतेषां धाराणानाम् आधारेण क्रियते। ह्यः सम्पन्ने उच्चस्तरीयोपवेशने केन्द्रीयनिर्वाचनायोगस्य, गृह-मन्त्रालयस्य, विधि-मन्त्रालयस्य, सङ्गणक-तन्त्रज्ञानमन्त्रालयस्य, UIDAI इत्यादीनां वरिष्ठाधिकारीणः सहभागीभूताः। मतदाता-सूचिकायां कदाचित् अपव्यवस्था अस्तीत्यभिज्ञाय विपक्षराजनीतिसमूहः अस्य प्रक्रियायाः विरोधं कृतवन्तः इति सन्दर्भे अस्य निर्णयस्य ग्रहणं कृतम्।

Wednesday, March 19, 2025

 चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं क्षमं नूतनम् औषधम् आविष्कृतम्।

    चतस्रः होराभ्यन्तरे व्रणानां नाशं ९०% अपाकर्तुं तथा २४ होराभ्यन्तरे पूर्णतया सुखमयं कर्तुं च योग्यं नूतनं 'हैड्रो जेल्ल्' (hydrogel) नाम औषधं वैज्ञानिकैः आविष्कृतम्।

    स्वयं व्रणनाशं कर्तुं मनुष्यत्वचस्य शक्तेः समानं प्रवर्तमानं हैड्रोजेल् नामकम् औषधं वैज्ञानिकैः आविष्कृतम्। चतस्रः होराभ्यन्तरे व्रणस्य ९०% तथा चतुर्विंशति होराम्यन्तरे सम्पूर्णतया सुखमयं कर्तुम् अनेन नूतनपदार्थेन शक्यते। व्रणानां परिचरणं, पुनर्निर्माणचिकित्सा (regenerative medicine), कृत्रिमचर्मप्रौद्योगिकविद्या (Artificial skin technologies ) इत्यादिषु मण्डलेषु एतत् औषधं सहायकं भविष्यति इति प्रमाणितम् अस्ति। फिन्लन्ट् विश्वविद्यालयस्य तथा नबेय्रूत् विश्वविद्यालयस्य च वैज्ञानिकानां संयुक्तसंघाः एव हेट्रोजेल् इति नूतनपदार्थस्य आविष्कर्तारः।

 सुनिता विल्यंसः सहप्रवर्तकाश्च सुरक्षिता‌ः वसुधां सम्प्राप्ताः। 

ड्रागण् क्रू ९ पेटकं प्रत्युषसि सार्धत्रिवादने फ्लोरिडासमुद्रे अवतारितम्। 

सुनितां क्रू ९ पेटकात् बहिरानयति। 

फ्लोरिडा> २८६ दिनानां बहिराकाशवासानन्तरं भारतीयवंशजा सुनिता विल्यंसः, सहयात्रिकेण विल्मोरेन सह  सुरक्षितेव वसुधां प्राप्तवती। ऐ एस् एस्  निलये वर्तमानौ द्वावपि प्रत्यागतवन्तौ। 

  अद्य प्रत्युषसि सार्धत्रिवादने [भारतीयसमयः] बहिराकाशयात्रिकान् वहत् स्पेस् एक्स् संस्थायाः ड्रागण् क्रू ९ नामकं  पेटकं अमेरिकायां फ्लोरिडातीरात् ४५० कि मी दूरे अत्लान्टिकसमुद्रे सुरक्षितेन आस्फालितावतरणं [Splash landing] अकरोत्।  १७ होरायुता आसीत् बहिराकाशात् वसुधां प्रति यात्रा।

 गासायां पुनराक्रमणम्

राष्ट्रैः अपलपितम्। युद्धविरामलङ्घनमिति हमासः। 

गासा सिटि> गासायाम् इस्रयेलेन कृता सङ्घहत्या संयुक्तराष्ट्रसभया इतरराष्ट्रैश्च अपलपिता। नरहत्यावार्ता संभ्रमजनका इति यू एन् संस्थायाः निदेशकप्रमुखः अन्टोणियो गुटरसः प्रोक्तवान्। 

  सोपानत्रयेण विधातुमुद्दिष्टस्य युद्धविरामसन्धेः लङ्घनं भवति इस्रयेलेन कृतमिति हमासेन प्रस्तुतम्। गासायां शाश्वतशान्तिरिति मध्यस्थानामुद्यमं विलोमीकर्तुमेव इस्रयेलस्य लक्ष्यमिति च आरोपितम्।

 गासायां पुनरपि नरहत्या।

इस्रयेलस्य आक्रमणे ४०४ मरणानि। 

अधिकतया बालकाः!

गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्। 

जरुसलेमः> जनुवरि १९ तमे दिनाङ्के आरब्धे ४२ दिवसीय युद्धविरामे समाप्ते इस्रयेलेन गासां हत्याक्षेत्रं कृतम्। सोमवासरे रात्रौ मङ्गलवासरे च कृते व्योमाक्रमणे ४०४ पालस्तीनीयाः हताः, ५६२ जनाः क्षताश्च। मृतेषु अधिके बालकाः भवन्तीति पालस्तीनस्य स्वास्थ्यविभागेन निगदितम्। 

  गासायाः उत्तर दक्षिणभागेषु वर्तमानानि भवनानि कुटीराणि च व्योमाक्रमणस्य लक्ष्यमभवत्। सप्ताहद्वयं यावत् गासां प्रति भोज्यवस्तूनि अभिव्याप्य अवश्यवस्तूनि इस्रयेलेन निरुद्धानि आसन्। अनेन जनाः नूतनमभयस्थानं प्रति पलायनमारब्धवन्तः।

Tuesday, March 18, 2025

 राष्ट्ररक्षामण्डले भारत - न्यूसिलान्टयोः सहयोगः। 

नवदिल्ली> राष्ट्ररक्षामण्डले सहयोगाय भारत - न्यूसिलान्टराष्ट्रयोः मिथः सन्धिरजायत। न्यूसिलान्ट प्रधानमन्त्री क्रिस्टफर् लक्सनः नवदिल्ल्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने आसीदयं निर्णयः। वाणिज्यव्यवहारान् ऊर्ज्वस्वलं कर्तुं,निक्षेपान् वर्धयितुं च चर्चाः पुनरारप्स्यन्ते। विविधमण्डलेषु परस्परसहयोगाय षट् सन्धयः हस्ताक्षरीकृताः।

 समुद्रसिकताखननम् 

परिस्थितिप्रातिकूल्यं नास्तीति केन्द्रसर्वकारः। 

नवदिल्ली> केरलस्य सीमासमुद्रान्तर्भागात् सिकतासञ्चयं खननं कर्तुं केन्द्रसर्वकारस्य निर्णये परिवर्तनं नास्ति। समुद्रात् सिकताखननं परिस्थितेः मत्स्यसम्पदश्च दोषाय भविष्यतीति केरलस्याशङ्का निराधारा इति केन्द्रसर्वकारेण लोकसभायां प्रस्तुतम्। 

  सिकताखननं तीरसंक्षणमण्डलात् बहिरेव विधास्यति, तत्तु परिस्थितेः प्रतिकूलः नास्तीति च वनं-परिस्थितिविभागस्य सहमन्त्री कीर्तिवर्धन सिंहः निगदितवान्। के सि वेणुगोपालस्य प्रश्नस्य एन् के प्रेमचन्द्रस्य उपप्रश्नस्य च समाधानरूपेणायं मन्त्रिणः प्रस्तावः।

Monday, March 17, 2025

 भारतेन मार्गमाणः भीकरः पाकिस्थाने अज्ञातैः निहतः। 

इस्लामबादः> पाकिस्थानीयभीकरसंघटनं लष्कर् ई तोय्बा इत्यस्य उन्नतनेता कमान्डरपदीयः जम्मुकाश्मीरे दुरापन्नस्य बहूनां भीकराक्रमणानां सूत्रधारश्च अबु खत्तल नामकः [४३] पाकिस्थाने अज्ञातैः भुषुण्डिप्रयोगेण निहतः। शनिवासरस्य रात्रौ पञ्चाबप्रान्ते झलं क्षेत्रे आसीदियं घटना। द्विचक्रिकया प्राप्ताभ्यां द्वाभ्यां कृतेन भुषुण्डिप्रयोगेण खत्तलेन सह अङ्गरक्षकोSपि हतः। 

  जम्मु-काश्मीरे विधत्ते भीकराक्रमणानां नाम्नि राष्ट्रियान्वेषणनियोजकसंस्थया मार्गमाणो भवति खत्तलः। २००८ तमवर्षे आयोजितस्य मुम्बई भीकराक्रमणस्य सूत्रधारोSपि एष आसीत्।

 नासा संस्थया भारतीयवंशजा सूनिता विलियम्स् तथा बुच् विलमोर् इत्ययोः प्रत्यागमनस्य कालः प्रकाशितः।

    भारतीयसमयमानुसार श्वः प्रभाते ८.१५ वादने प्रत्यागमनयात्रा आरभ्यते। बुधवासरस्य प्रातः ३.२७ वादने तौ फ्लोरिडातीरे सागरं प्राप्स्यतः।

स्टार्लायनर्-नामकयानस्य तांत्रिकदोषानां कारणात् नवमासाधिककालपर्यन्तम् अन्ताराष्ट्रिय बाह्याकाशनिलये स्थिता सुनिता विलियम्सः तथा बुच् विलमोरः इत्युभौ बुधवासरे पृथिवीं प्रत्यागमिष्यतः। निक् हेग्, अलेक्जान्द्र-गोरबुनेव् इत्येतौ अपि सहगामिनौ भविष्यतः। फ्लोरिडायाः तटस्य समीपे अटलाण्टिक्-महासागरे तेषां आकाशयानं सागरं प्रति पतिष्यति।

 'क्रू १०' बहिराकाशनिलयं प्राप्तम्। 

सहयात्रिकेन सह सुनिता १९ तमे दिनाङ्के धरां प्राप्स्यति।

बहिराकाशनिलयं प्राप्तैः यात्रिकैः सह सुनीता विल्मोरश्च। 

वाषिङ्टणः> नव मासेभ्यः अनिश्चितत्वं परिसमाप्य बहिराकाशात् सुनिता विल्यंसः सहयात्रिकेन विल् मोरेन सह परश्वः भूमिं प्राप्स्यति। तौ प्रत्यानेतुं नासया 'स्पेस् एक्स्' इत्यनेन च सह विक्षिप्तं 'क्रू १०' इति यानं चतुर्भिः गवेषकैः साकं अन्ताराष्ट्रिय बहिराकाशनिलयं प्राप्तम्। नवातिथीन् हस्तदानेन आलिङ्गनेन च सुनिता विल्मोरश्च स्वीकृतवन्तौ।

 बलूचिस्थाने पुनरपि भीकराक्रमणम्।

आत्मघातिस्फोटनेन ९० सैनिकान् व्यापादयत्  इति बी एल् ए ; निषिध्य पाकिस्थानम्।

स्फोटने भगने सैनिकानां बस् यानेअधिकारिणां परिशोधना। 

कराची> रेलयानमपहृत्य यात्रिकान् बद्धान् कृतमिति घटनायाः अनन्तरं पाकिस्थानस्य बलूचिस्थाने पुनरपि भीकराक्रमणम्। रविवासरे प्रभाते सेनाव्यूहं प्रति आत्मघातिस्फोटनमापन्नम्। ९० सैनिकाः अनेन स्फोटनेन व्यापादिताः इति स्फोटनस्य उत्तरदायित्वं स्वीकृत्य बलूच् लिबरेषन् आर्मी [बी एल् ए] नामकविघटनवादसंघटनेन निगदितम्।

  किन्तु पाकिस्थानेन इदं निषिद्धम्। ५ सैनिकाः हताः १२ व्रणिताः इति पाकिस्थानेन स्थिरीकृतम्। क्वेटा स्थानात् तफ्तानं प्रति गम्यमानानि सप्त बस् यानानि द्वे अनुगमनयाने च वाहनव्यूहे आसन्। तानि लक्ष्यीकृत्य स्फोटकोपेतं वाहनं आत्मघातिना सम्घट्टितमासीत्।

Sunday, March 16, 2025

 दशमकक्ष्याम् उत्तीर्णवतां +2 विना महाविद्यालये उपरिपठनाय अवसरः, 100% छात्रवृत्तिः लप्स्यते।
CSU Guruvayoor Campus 

   दशमकक्ष्याम् उत्तीर्णवतां महाविद्यालये उपरिपठनाय अवसरः अस्ति, +2 तः Ph. D पर्यन्तं महाविद्यालयाध्ययनाय केन्द्रीयविश्वविद्यालये सुविधा अस्ति। केन्द्रीयसंस्कृतविश्वविद्यालस्य (Central Sanskrit University) विविधराज्यस्तरीय-परिसरेषु संस्कृतभाषया सह वैज्ञानिकविषयाणाम् अध्ययनाय शतप्रतिशतं छात्रवृत्त्या (Scholarship) सह अवसरः अस्ति। दशमकक्ष्याम् उत्तीर्णवतां छात्राणां प्राक्-शास्त्री (+2 तुल्यः) इत्यारभ्य Ph.D पर्यन्तं महाविद्यालये / विश्वविद्यालये अध्ययनं शक्यते इत्यस्ति विशेषता। भारतस्य विभिन्नराज्येषु विद्यमानेषु केन्द्रीयसंस्कृतविश्वविद्यालस्य परिसरेषु अपि अवसराः सन्ति। उत्तरदिशि जम्मु-काश्मीरतः आरभ्य दक्षिणे केरलराज्यपर्यन्तं प्रादेशिकपरिसरैः आदर्शविद्यापीठैः च विस्तृतः भवति अयं विश्वविद्यालयः।

 केरळेषु तृश्शूर् जनपदे विश्रुते गुरुवायूर् परिसरे अस्य संवत्सरस्य प्रवेशनकार्यक्रमः आरब्धः। परिसरेऽस्मिन् विद्यमानाः पाठ्यक्रमाः प्राक् शस्त्री (+2 तुल्यः), चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (ऐटेप्प् - बि.ए बि. एड् तुल्यः), शास्त्री (बि.ए तुल्यः), आचार्यः (एम्. ए तुल्यः), शिक्षाशस्त्री ( बि. एड् तुल्यः), विद्यावारिधिः ( पि एच्च्. डि तुल्यः) तथा आयुर्वेद-योगः इत्यादिविषयेषु प्रमाणपत्रीयपाठ्यक्रमाः (Diploma Courses) च भवन्ति। पाठ्यक्रमेषु प्राक्-शास्त्री विहाय अन्येषु प्रवेशः राष्ट्रिय परीक्षा एजेन्सी (NTA) द्वारा आयोज्यमाना केन्द्रीयविश्वविद्यालयसंयुक्त प्रवेशनपरीक्षा ( CUET ) द्वारा एव भविष्यति। प्राक् शास्त्री (+2) प्रवेशनार्थं प्रवेशनपरीक्षा प्रादेशिकपरिसरद्वारा समायोज्यते। 

 केरळराज्ये चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री (BA B.Ed) पाठ्यक्रमः केवलं संस्थात्रयेषु एव गतवर्षादारभ्य आरब्धः। तेषु अन्यतमा संस्कृतसंस्था भवति केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः। अन्ये तु एन्. ऐ. टि कालिक्कट् बि.एस् सी बि.एड् तथा केरलाकेन्द्रीयविश्वविद्यालस्य बि.ए/ बि.कोम् /बि.एस् सी बि.एड् च। अत्र केन्द्रीयसंस्कृतविश्वविद्यालस्य गुरुवायूर् परिसरः विशिष्य संस्कृते एव चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रचाल्यते। ये एकीकृत शास्त्रीशिक्षाशस्त्री पाठ्यक्रमः न वाञ्चति तर्हि तेषां कृते केवलं शास्त्री पाठ्यक्रमः विभिन्नशास्त्रेषु पठितुम् अवसरः च अस्ति। 

अत्रत्यः विशेषताः 

1. शास्त्री आरभ्य विद्यावारिधिपर्यन्तं वेदान्त-न्याय- व्याकरण-ज्योतिष-साहित्यादि पञ्च शास्त्रीयविषयेषु पठितुम् अवसरः।

2. शतप्रतिशतं छात्रवृत्ति:।

3. पाठ्यक्रमे संस्कृते पारम्पर्यशास्त्रविषयान् विहाय राष्ट्रशिक्षानीतिः-2020 अनुसृत्य आङ्गलेयं, हिन्दी, चरित्रम्, सामाजिकशास्त्रं, नीतिशास्त्रं, अर्थशास्त्रं, सङ्कणकं, धर्मशास्त्रं, योगः इत्यादि आधुनिकविषयेष्वपि अध्ययनावसरः परिकल्प्यते।

4. NCrF अनुसृत्य मूल्याङ्कनं भवति ।

5. बहुभाषायां तथा बहुशास्त्रेषु च निष्णाताः प्राध्यापकाः पाठयन्ति।

7. राष्ट्रस्तरीय कला-कायिक-शास्त्र-साहित्यस्पर्धासु भागं ग्रहीतुं छात्राणाम् अवसरः भवति। 

8. परिसरे एव बालिका-बालकानां कृते छात्रावासः लभ्यते इति कारणेन आभारतं छात्राणां कृते प्रवेशनार्थं सुव्यवस्था वर्तते ।

अस्मिन् संवत्सरे प्रवेशः इदानीं राष्ट्रिय परीक्षा एजेन्सी द्वारा आयोज्यमानः अस्ति।


📌 चतुर्वर्षीय एकीकृत अध्यापकशिक्षा अथवा शास्त्रीशिक्षाशस्त्री प्रवेशनाय आवेदनार्थं https://ncet2025.ntaonline.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 31 मार्च् 2025 समयः 9:00 PM पर्यन्तम् । 


📌 शास्त्री प्रवेशानाय आवेदनार्थं https://cuet.nta.nic.in/ इदं स्वीकृत्या पञ्चीकरोतु । पञ्जीकरणाय अन्तिमतिथिः 22 मार्च् 2025 समयः 11:50 PM पर्यन्तम् ।


गुस्वायूर् परिसरस्य अन्तर्जालसूत्रम्

https://www.csu-guruvayoor.edu.in/


लेखिका - 


डा. राधिका. पि. आर्,

 सहायकाचार्या,

केन्द्रीयसंस्कृतविश्वविद्यालयः गुरुवायूर् - परिसरः

 अशीति समारोहः गुरुवन्दनञ्च।

    पट्टाम्पि महाविद्यालये दशवर्षाधिककालं वृत्तिमावहन्नासीत् डो . के. जी. पौलोस् वर्यः तथा तस्य पत्नी सरला च। दम्पत्योः अशीति जन्मदिनपर्व तथा तच्छिष्याणां सङ्गमश्च पट्टाम्पि कलालयस्य  सभासदने संयोज्यते। अस्य मासस्य सप्तविंशत्यां दिने आघोष: आयोजयिष्यते। गुरुवन्दनम् पट्टाम्पि इति नाम्ना समारोहः समायोजितः अस्ति।

  तस्मिन् दिने प्रातः दशवादने केरलस्य तद्देशविकसनमन्त्रालयस्य मन्त्री एम्. बी राजेषः  गुरु वन्दनम् उद्धाटयिष्यति। केरलविधानसभासदस्यः मुहम्मद् मुहसिन् अध्यक्षः भवेत्। मलयालं विश्वविद्यालयस्य कुलपतिः डो. एल्. सुषमावर्या मुख्यं भाषणं करिष्यति।

  दम्पत्योः शिष्याः पट्टाम्पी पौरमुख्याश्च अशीत्याघोषस्य सङ्घाटकाः भवन्ति। पट्टाम्पि महाविद्यालयस्य अध्यापकाः छात्राश्च आघोषस्य विजयाय कटीबद्धाश्च वर्तन्ते।

 पालस्तीनियान् आफ्रिकामधिनिवेशयितुं यू एस् - इस्रयेलोद्यमः। 

जरुसलेमः> युद्धेन विशीर्णं गतस्य गासाप्रदेशस्थान् २० लक्षं पालस्तानीयजनान् आफ्रिकीयदेशान् निष्कासयितुं यू एस् - इस्रयेलराष्ट्रयोः उद्यमः प्रचलति। पूर्वं तान् अरबदेशान् निष्कासयितुमुद्यमः पराजित आसीत्। गासीयजनाः स्वीकर्तव्याः इति यू एस् - इस्रयेलराष्ट्रे त्रीणि आफ्रिकीयराष्ट्राणि प्रति अभ्यर्थितमिति नयतन्त्राधिकारिणः पुरस्कृत्य अन्ताराष्ट्रमाध्यमैः वृत्तन्तीकृतम्। 

  सुडानः,सोमालिया, सोमालिलान्ड् इत्येताः देशाः मार्गिताः। किन्तु सुडानेन निर्देशः निरस्तः। इतरेण राष्ट्रद्वयेन इतःपर्यन्तं प्रतिकरणं न कृतम्।

 छात्राणाम् अध्ययनविप्रतिपत्तिः - प्रधानाध्यापकस्य आत्मदण्डनम्। 

अमरावती> अध्ययने छात्राणां विप्रतिपत्तिः अध्यापकानां च्युतिरिति सन्देहेन आत्मदण्डनं विधाय प्रधानाध्यापकः। आन्धप्रदेशे  विष़ियनगरं जनपदस्थे 'जिल्ला परिषद्' उच्चविद्यालयस्य प्रधानाध्यापकः चिन्त रमणः विद्यालये छात्रसभायां प्रायश्चित्तरूपेण आत्मदण्डनमकरोत्। 

  छात्राः गृहपाठं न कुर्वन्ति  इत्येतत्  शिक्षकाणाम् अपराधः इति प्रकल्प्य सर्वेषां कृते चिन्त रमणः आत्मपीडनाय सन्नद्धः अभवत्। प्रायश्चित्तानन्तरं सः छात्रान् उपदिदेशश्च। 

  चिन्त रमणेन निगदितं यत् यदि अस्माभिः अनुशासनानि विधीयन्ते तर्हि रक्षितारः प्रतिषेधेन आगत्य कलहं कुर्वन्ति। एतत्तु अध्यापकेभ्यः क्लेशाय भवति। अत एव आत्मदण्डः विहितः।

Saturday, March 15, 2025

 कलालयछात्रावासे उन्मादकवस्तुविक्रयः - त्रयः छात्राः निगृहीताः। 

किलोद्वयं 'गञ्चावस्तु' निगृहीतम्। 

कोच्ची> होलि अनुष्ठाने वीर्यवर्धनाय छात्रावासं 'गञ्जा' इत्युन्मादकस्य विपणनकेन्द्रं कुर्वत्सु युवकछात्रेषु त्रयः आरक्षकदलेन निगृहीताः। कोच्चीनगरस्थस्य कलमश्शेरी पोलि टेक्निक् कलालयस्य 'पेरियार्'नामके पुरुषाणां छात्रावासे शुक्रवासरस्य रात्रौ ९. ३० वादनतः शनिवासरस्य प्रत्यूषःपर्यन्तं लहरिविरुद्धविभागस्य आरक्षकसंघस्य च अप्रतीक्षितशीघ्रपरिशोधनायां [Raid] द्विकिलोपरिमितः उन्मादकसञ्चयः मदिराकूप्यः अन्यानि धूमपानोपकरणानि च  संगृहीतानि। पूर्वसूचनामनुसृत्य आसीत् 'रेय्ड् प्रक्रमः'। 

  कलालयछात्राणां मध्ये  होलिदिनोत्सवस्य अंशतया कार्यक्रमाः निश्चिताः। अनुष्ठाने उत्साहाय गूढरीत्या 'वाट्स् अप्' संघं रूपीकृत्य उन्मादकवस्तुविक्रयस्य प्रक्रमाः आरब्धाः। एतदवगम्य कलालयस्थेन लहरिनिर्मार्जनसमित्या पूर्वसूचनां लब्ध्वा आरक्षकसंघेन कृतेन गुप्तासुत्रणेनैव अयं प्रक्रमः विधत्तः।

 कानडायां मार्क् कार्णी प्रधानमन्त्रिपदं स्वीकृतवान्। 

मन्त्रिमण्डले द्वौ भारतीयवंशजौ। 

मार्क् कार्णी। 

ओट्टावा> कानडाराष्ट्रस्य २४ तमप्रधानमन्त्रिरूपेण 'लिबरल् पार्टी' इत्यस्य नेता मार्क् कार्णी [५९] शपथवाचनं कृत्वा पदं स्वीकृतवान्। जनुवरिमासे पदं त्यक्तवतः जस्टिन् ट्रूडोः अनुगामिरूपेण एव कार्णिनः पदलब्धिः। 

  २४ अंगयुक्ते मन्त्रिमण्डले द्वौ भारतीयवंशजौ स्त‌ः। अनिता आनन्दः [शास्त्रं, व्यवसायः], कमल खेरा [स्वास्थ्यं] इत्येते महिले मन्त्रिसभायाम् अन्तर्भवतः।

Friday, March 14, 2025

 पाकिस्थाने रेल् यानमपहृतम्। 

यात्रिकेषु २१ हताः; इतरे रक्षिताः।

  ३३ विघटनवादिनः निहताः। 

कराची> पाकिस्थाने बलूचिस्थानप्रान्ते ४२५ यात्रिकैः गच्छत् रेल् यानं 'बलूचिस्थान् लिबरेषन् आर्मी' [बी एल् ए] इति विघटनवादिसंस्थया अपहृतम्। याने निबद्धाः सर्वे यात्रिकाः पाकिस्थानसेनया रक्षिताः, ३३ विघटनवादिनः निहताः इति लफ्ट. जनरल् अहम्मद षरीफ् इत्यनेन निगदितम्। 

  किन्तु २१४ यात्रिकाः बद्धीभूता इति बी एल् ए वक्त्रा निगदितम्। २१ यात्रिकाः चत्वारः सैनिकाः हताः। स्वतन्त्रबलूचिस्थानाय युद्धं कुर्वन् तीव्रवादिसंघः भवति बी एल् ए।

 बहिराकाशपेटकयोः विच्छेदनमपि विजयः। 

भारतस्य निर्णायकलाभः। 

इस्रोसंस्थया बहिर्नीता विच्छेदनस्य दृश्यम्। 

बङ्गलुरु> इस्रो संस्थया विक्षिप्य बहिराकाशे संयोजिते द्वे पेटके - एस् डि एक्स् 01(चेसर्), एस् डि एक्स् 02(टार्गट्)च - मासद्वयानन्तरं बहिराकाशे एव विच्छेद्य भारतस्य बहिराकाशदौत्य विजयः। गुरुवासरे प्रभाते ९. २० वादने आसीत् ऐ एस्  आर् ओ संस्थायाः विजयलब्धिः। 

  भूमेः ४६० कि मी दूरे वृत्ताकारे भ्रमणपथे आसीत् विच्छेदनप्रक्रिया संवृत्ता। अस्याः दृश्यानि इस्रोसंस्थया बहिर्नीतानि। अधुना पेटकद्वयमपि स्वच्छन्दं पृथक् पृथक् सञ्चरतीति  इस्रोसंस्थया निगदितम्।

  अनेन लाभेन बहिराकाशपेटकानां संयोजन-विच्छेदन प्रक्रियाः [Docking & Undocking] स्वतन्त्रतया कृतं चतुर्थं राष्ट्रं भवति भारतम्। यू एस्, रष्या, चीनः इत्येतानि इतराणि राष्ट्राणि।

 केरलमुख्यमन्त्री केन्द्रवित्तमन्त्रिण्या सह राज्यपालस्य सान्निध्ये मिलितवान्। 

राज्यस्य आर्थिक-विकसनकार्येषु निवेदनम्।

केरला हौस् भवनेसम्पन्ने मेलने वामतः प्रोफ.के वि तोमसः, वित्तमन्त्री निर्मला सीतारामः, मुख्यमन्त्री पिणरायि विजयः, राज्यपालः आर् वि आर्लेकरः च।

 

नवदिल्ली> राष्ट्रराजधान्यां 'केरलाहौस्' भवने असाधारणं किमपि मेलनं बुधवासरे सम्पन्नम्। केरलस्य मुख्यमन्त्री पिणरायि विजयः राष्ट्रस्य वित्तमन्त्रिणी निर्मला सीतारामः च केरलराज्यपालः राजेन्द्र विश्वनाथ आर्लेकर् वर्यस्य साक्षित्वे सम्मिलितवन्तौ। मुख्यमन्त्रिणः आमन्त्रणमनुसृत्य आगताभ्यां वित्तमन्त्रि-राज्यपालाभ्यां प्रातराशसत्कारोSपि दत्तः। मेलनेSस्मिन् पिणरायिवर्यः निर्मलासीतारामं प्रति केरलस्य आर्थिकसङ्कटान्, विकसनोद्देश्यानि, वयनाट् पुनरधिवासप्रकरणम् इत्यादिविषयानधिकृत्य निवेदनं समर्प्य साहाय्यमभ्यर्थितवान्। 

  सविशेषं किमपि दृढीकरणं  न लब्धं तथापि केन्द्र-राज्यसंबन्धम् इतोSपि  ऊष्मलं कर्तुमेतन्मेलनं सहायकमभवदिति कल्प्यते। दिल्ल्यां केरलस्य स्थानपतिः प्रोफ. के वि तोमसः च मेलने भागं गृहीतवान्।

Thursday, March 13, 2025

 जनानां धर्मविभागीयचिन्ता राष्ट्रस्वतन्त्रतायाः भीषा भवेत् - तुषार गान्धी।


शिवगिरिः> भारते अद्य वर्तमाना धर्मपरा विभागीयचिन्ता राष्ट्रस्य स्वतन्त्रतामपि सन्दिग्धावस्थां नीयमानस्य कारणं भवेदिति महात्मागान्धिनः प्रपौत्रः तुषार गान्धी अवदत्।  शिवगिर्यां महात्मागान्धिनः श्रीनारायणगुरोः च समागमस्य शतवार्षिकोत्सवम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। धर्मपरा विभागीयता राजनैतिकचूषणस्य विधेया भवति। भाषापरं विघटनमपि राष्ट्रे दृश्यते - तुषार गान्धी प्रोवाच। 

  गान्धिमहोदयस्य प्रपौत्रेण निर्दिष्टं यत् जाति-धर्म-आचार-प्रादेशिकतातीतम् ऐक्यमद्य आवश्यकम्। तदर्थं श्रीनारायणगुरोः महात्मागान्धिनश्च मानविकतासन्देशाः ऐक्यमार्गाधिगमाय सहायका‌ः भविष्यन्ति। 

  श्रीनारायणधर्मसंघस्य अध्यक्षः सच्चिदानन्दस्वामिनः सम्मेलने अध्यक्षोSभवन्। कोण्ग्रसदलस्य वरिष्ठनेता वि एम् सुधीरः, विधानसभासदस्यः चाण्टि उम्मन्, श्रीनारायणधर्मसंघस्य कार्यदर्शिप्रमुखः शुभाङ्गानन्दस्वामिनः इत्यादयः कार्यक्रमे भागं स्वीचक्रुः।

 भारत-मौरीष्यस् राष्ट्रयोर्मिथः  अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। 

मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी मुख्यातिथिः। 

मौरीष्यस् राष्ट्रस्य परमोन्नतः राष्ट्रियपुरस्कारः नरेन्द्रमोदिने राष्ट्रपतिना सम्मान्यते। 

पोर्ट् लूयी> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः मौरीष्यस् राष्ट्रसन्दर्शनं समारब्धम्। उभयोः राष्ट्रयोर्मिथः अष्ट सन्धिपत्राणि हस्ताक्षरीकृतानि। विकस्वरराष्ट्राणां विकासाय भारतस्य परिचिन्तनं नरेन्द्रमोदिना अवतारितम्। 

  सीमातिक्रान्तव्यवहारेषु इतरराष्ट्रस्य मुद्रापत्रविनियोगानां प्रोत्साहः, समुद्रवृत्तान्तानाम् उपसंक्रमणं, सूक्ष्म-लघु-मध्यमस्तरीयपरियेजनानां सहयोगवर्धापनम् इत्यादीनि ८ सन्धिपत्राणि एव हस्ताक्षरीकृतानि। मौरीष्यसः प्रधानमन्त्री नवीनचन्द्र राम्गूलवः इत्यनेन सह चर्चायाः अनन्तरं विकस्वरराष्ट्राणां विकासार्थं भारतस्य दर्शनं 'महासागर्' [Mutual And Holistic Advancement for Security And Growth Across Regions - MAHASAGAR] नामकं मोदिना अवतारितम्। 

  बुधवासरे मौरीष्यसः राष्ट्रियदिनोत्सवे नरेन्द्रमोदी आसीत् मुख्यातिथिः। नरेन्द्रमोदिने तस्य राष्ट्रस्य परमोन्नतबहुमतिः राष्ट्रपतिना  धरम्बीर् गोखुलः इत्यनेन सम्मानिता।

Wednesday, March 12, 2025

 आट्टुकाल् "पोङ्काला" [अन्ननैवेद्यं] श्वः। 

राजधानीनगरी सर्वसिद्धा।

पोङ्कालयज्ञार्थं सम्मिलिताः महिलाभक्ताः। 

अनन्तपुरी> केरले प्रसिद्धेषु भक्तजनसंगमेषु अन्यतमः 'आट्टुकाल् पोङ्काला' नामकः भक्तस्त्रीणां महासंगमः ताभिः क्रियमाणं अन्ननैवेद्यं च मार्च् १३ तमे दिनाङ्के अनन्तपुरीनगर्यां समीपप्रदेशेषु च सम्पत्स्यते। महिलानां शबरिगिरिः इति अनन्तपुरीनगरस्थस्य आट्टुकाल् देवीमन्दिरस्य प्रशस्ति‌ः। 

  दशसहस्रशः जनाः विशिष्य महिलाः अन्ननैवेद्यसमर्पणाय दिनेभ्यः पूर्वमेव अन्नपाकसामग्रीसहितं  मन्दिरपरिसरेषु सम्मिल्य प्रार्थनामनस्काः सत्यः प्रतीक्षां कुर्वन्त्यः सन्ति। 

  श्वः [गुरुवासरे] प्रभाते १०. १५ वादने मन्दिरस्य पुरतः वर्तमाने मुख्यचुल्लीं अर्चकेण अग्निः प्रसारयिष्यते। ततः दशसहस्रेषु चुल्लीषु अग्निं प्रसार्य तण्डुलगुडादिभिः पायसं पाकं कृत्वा अपराह्ने १. १५ वादने नैवेद्यसमर्पणं सम्पत्स्यते। केरलस्य नानाप्रदेशेभ्यः राज्यान्तरेभ्यश्च भक्ताः पोङ्कालसमर्पणाय सम्मिलन्ति।

 'आशा'प्रवर्तकानां वेतनं वर्धापयिष्यतीति केन्द्रसर्वकारः। 

विषयः देशीयश्रद्धामाचकर्ष। 

संसदि उन्नीय सदस्याः। 

नवदिल्ली> केरले सर्वकारेण  'अङ्गीकृत स्वास्थ्य-सामाजिकप्रवर्तकेषु' [Accredited Social and Health Activist - ASHA] वेतनवर्धनाय आन्दोलनं कुर्वत्सु प्रकरणमिदं केन्द्रप्रशासनस्यापि श्रद्धामाचकर्ष। लोकसभायां राज्यसभायां च सदस्याः गतदिनेषु विषयममुम् उन्नीतवन्तः। अनुभावपूर्वं प्रतिकरणं कृतवान् केन्द्रस्वास्थ्यमन्त्री जे पी नड्डावर्यः उक्तवान् यत् आशाप्रवर्तकानां वित्तानुकूल्यवर्धनाय राष्ट्रिय स्वास्थ्य परियोजनायाः 'योजनानिर्णयसंघः' [Mission Steering Group - एम् एस् जि] सिद्धः अस्ति, सर्वकारोSपि तत् साक्षात्कर्तुं यतिष्यते। राष्ट्रियस्वास्थ्यपरियोजनायाः नयरूपवत्करणसमितिः भवति एम् एस् जि इति संस्था।

 महात्मा गान्धि - श्रीनारायणगुरु समागमस्य शताब्द्युत्सवः अद्य शिवगिर्याम्।


शिवगिरिः >  महात्मा गान्धी शिवगिरिं सम्प्राप्य केरलस्य आध्यात्मिकाचार्यं तथा समाजपरिष्कर्तारं च श्रीनारायणगुरुं सन्दर्श्य मार्च् १२ तमे दिनाङ्के शतवर्षाणि पूर्तीकरोति। अस्य महासंगमस्य स्मृतिपर्वकार्यक्रमाः शिवगिर्याम् अद्य उत्सवान्तरिक्षे आयोज्यन्ते। 

    अद्य प्रभाते वैदिकमठे सम्पद्यमाने संघप्रार्थनया कार्यक्रमः समारभ्यते। दशवादने यत्र गुरु-गान्धिसमागममभवत् गान्धियाश्रमः इति कृतनामधेयं वनजाक्षिमन्दिरं  समागमशताब्दिस्मारकरूपेण महात्मनः प्रपौत्रः तुषारगान्धिवर्यः समर्पयिष्यति। गुरु-गान्धिनोः मेलनानन्तरं ताभ्यां  गिवगिरिं कृतं प्रयाणमनुस्मारयन् वनजाक्षिमन्दिरात् गिवगिरिं प्रति 'एकलोक सङ्कल्पसन्देशयात्रा' विधास्यते। तस्यां यात्रायां तुषारगान्धी, गिवगिर्यां सन्यासिनः, गान्ध्यनुयायिनश्च नेतृत्वमावक्ष्यन्ति।

  अनन्तरं मठाधिपतेः सच्चिदानन्दस्वामिनः आध्यक्षे  आयोज्यमाने सम्मेलने बहवः राजनैतिक-सांस्कृतिक-आध्यात्मिकनेतारः ऐक्यसन्देशान् दास्यन्ति।


 कानडा - मार्क् कार्निः ट्रूडो वर्यस्य अनुगामी। 

टोरन्टो> कानडाराष्ट्रे प्रशासनपक्षस्य लिबरल् पार्टी इत्यस्य नूतननेतृरूपेण मार्क् कार्निः चितः। अनेन जस्टिन् ट्रूडो वर्यस्य अनुगामिरूपेण एषः प्रधानमन्त्री भविष्यति। लिबरल् पार्टीमध्ये सम्पन्ने निर्वाचने ८५. ९% मतानि अनेन सम्प्राप्तानि।

Tuesday, March 11, 2025

 युक्रेनाय अन्ताराष्ट्र सुरक्षासेना 

३० राष्ट्राणि चर्चायै पारीसं प्रति।

पारीस्> युक्रेनराष्ट्राय अन्ताराष्ट्र सुरक्षासेनायाः रूपीकरणाय चर्चितुं ३० राष्ट्राणां सैनिकप्रतिनिधयः पारीसे उपवेशयन्ति। युद्धविरामानन्तरं रूसराष्ट्रस्य आक्रमणं भवेत्तर्हि प्रतिरोद्धुमेव अन्ताराष्ट्रसेनां रूपीकरोति। एष्या - ओष्यानाराष्ट्राण्यपि चर्चायां भागं कुर्वन्तीति पारीसस्य सेनाधिकारिभिरुक्तम्। ब्रिटनं , फ्रान्स् इत्येतस्य राष्ट्रद्वयस्य नेतृत्वे अस्ति सेनारूपीकरणस्य निर्वहणम्।

 एफ् बी ऐ संस्थया मार्गमाणः  उन्मादकगूढसंघस्य नेता पञ्चाबे निगृहीतः।

चण्डीगढः> एफ् बी ऐ [Federal Bureau of Investigation] इति यू एस् राष्ट्रस्य अपराधान्वेषणसंस्थया चिरकालं यावत् मार्गमाणः अन्ताराष्ट्रिय उन्मादकगूढसंघस्य नेता षेह्नास् सिंह नामकः भारतीयवंशजः लुधियाना प्रदेशात् पञ्चाब आरक्षकसंघेन निगृहीतः।  कोलम्बिया राष्ट्रात् यु एस् , कानडा इत्यादि राष्ट्राणि प्रति कोकेन् इत्याद्युन्मादकवस्तूनां वाहकसंघस्य नेता भवति षोण् बिन्दर् इत्यपि कथ्यमानोSयम्। 

  षेह्नासः २०१४ तमवर्षादारभ्य कानडायां प्रवर्तमानः अस्ति। फेब्रुवरि २६ तमे यू एसे विधत्ते आरक्षकान्वेषणे तस्य ६ सहप्रवर्तकाः निगृहीताः आसन्। एतेषां गृहेषु कृते अन्वेषणे बृहदुन्मादकसञ्चयः आयुधानि च संगृहीतानि आसन्।

Monday, March 10, 2025

 सि पि एम् दलस्य राज्यस्तरीयसम्मेलनं परिसमाप्तम्। 

एम् वि गोविन्दः कार्यदर्शी। मुख्यमन्त्रिणः 'नवकेरलनिर्माणनयरेखा' सर्वात्मना अङ्गीकृता। 

पथसञ्चलनस्य दृश्यम्। वाहने देशीयसंयोजकः प्रकाश् काराटः, एं वि गोविन्दः,पिणरायि विजयःइत्यादयः।  

कोल्लम्> कम्यूणिस्ट् पार्टी ओफ् इन्डिया [मार्क्सिस्ट्] इति राजनैतिकदलस्य [सि पि एम्] चतुर्दिनात्मकं  केरलराज्यस्तरीयं सम्मेलनं समाप्तम्। ह्यः सम्पन्ने प्रतिनिधीनामुपवेशने नूतनी कार्यकर्तृसमितिः, राज्यस्तरीयसमितिश्च चिता। 

  ८९ अङ्गयुक्तायाः राज्यसमित्याः कार्यदर्शिरूपेण एम् वि गोविन्दः पुनरपि चितः। द्वितीयवारमेव तस्य कार्यदर्शिपदम्। राज्यस्तरीयकार्यनिर्वाहकसमित्यां मुख्यमन्त्री पिणरायि विजयः, एम् वि गोविन्दः इत्यादयः १७ सदस्याः अन्तर्भवन्ति। 

  सम्मेलनस्य अंशतया मुख्यमन्त्रिणा पिणरायि विजयेन अवतारिता 'नवकेरलनिर्माणाय नूतनी मार्गरेखा' इत्याख्या तृतीयवारप्रशासनप्राप्त्यर्थकी नयरेखा सम्मेलने सर्वैः सर्वात्मना अङ्गीकृता।

  सम्मेलनस्य समाप्तिरूपेण सायं बृहत् पथसञ्चलनमपि आयोजिता। समाप्तिसम्मेलनं दलस्य राष्ट्रियसंयोजकः प्रकाश् काराट् वर्यः उद्घाटनमकरोत्।