OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, December 26, 2024

 न्यून-संख्यामूल्यानां मुद्रापत्रस्य अलब्धिः।

अङ्कमालीस्थे पञ्जीकरणकार्यालयस्य समीपात्

   गोश्रीपुरम् (कोच्ची)> न्यून-संख्यामूल्यानि मुद्रापत्राणि लब्धुं वर्तमानकाले अतिक्लेशः अनुभूयते। सहस्ररूप्यकेभ्यः न्यूनमूल्यानां मुद्रापत्राणां दौर्लभ्यं प्रचलति। अधुना, न्यूनमूल्यानि मुद्रापत्राणि केवलं अन्तर्जालसुविधायाः माध्यमेन एव प्राप्यन्ते, किन्तु तेषां वितरणकेन्द्राणां अल्पता जनानां कृते महान् क्लेशः जनयति। अतः पत्रस्य लब्ध्यर्थं जनाः दिनानि बहूनि व्ययीकरणीयानि भवन्ति। कदाचित् अन्तर्जालसुविधायाः मन्दता अलब्धिः च समयहानिं जनयति। अतः अस्य समस्यायाः समाधानाय, जनसेवा-केन्द्रद्वारा वा सि.एस्.सी. केन्द्रद्वारा वा अन्तर्जालमुद्रापत्रस्य वितरणं सुगमं करणीयम्।