OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, December 13, 2024

 विश्वविजयी गुकेशः तरुणराजः।

    स्वस्य अष्टादशतमे वयसि विश्वचतुरङ्गवीरतास्पर्धायां धैर्येण आत्मविश्वासेन च प्रतियोगिनं पराजित्य चतुरङ्गकिरीटं शिरसि धृतवानस्ति भारतपुत्रः दोम्मराजु गुकेशः।  आद्यन्तमुद्वेगभरितस्य आकाङ्क्षापूर्णस्य स्पर्धाचक्रस्य अन्ते गुकेशस्य विजयः कोटिशः भारतीयानामभिमानं संवर्धयति। न्यूनातिन्यूनवयस्कः विश्ववीरः अभवत् गुकेशः। 

  २२ तमे वयसि विश्वकिरीटं धृतवतः गारि कास्परोवस्य [रूसीयः]  'रिकोड्' एव गुकेशेन भञ्जितम्।

  "गतदशवर्षाणि यावत् विश्वकिरीटमिति  मम स्वप्नं साक्षात्कर्तुं उद्योगी आसम्। अन्तिमप्रतियोगितायाम् आकस्मिकविजयः मां विकाराधीनमकारयत्। प्रतियोगी मह्यमेकं सन्दर्भमदात्। तमहं सम्यक् उपयुक्तवान्। डिङ् लिरनः वस्तुतया वीर एव। यथार्थवीर इव सः क्रीडितवान्। प्रतियोगिनमधिकृत्य  आदरेण गुकेशः  उक्तवान्।

विजयानन्तरं गुकेशस्य आह्लादः।