जापानस्य आकाशबाणः विपरिवृत्य अधोमुखः भूत्वा भूमौ पपात।
टोक्कियो> जापानस्य स्पेस् वण् नाम संस्थायाः निजीयबाह्याकाशविक्षेपकस्य 'केय्रोस्' नाम अग्निबाणः पुनरपि पराजयं प्राप्तः। विक्षेपणानन्तरं निमेषाभ्यन्तरे नियन्त्रणं विना अधोमुखः सन् भूमौ अपतत्। भूमेः ५०० कि. मि. विदूरस्थं भ्रमणपथं प्रति उपग्रहं विक्षेप्तुमेव परिश्रमः कृतः। 'स्पेस् वण्' संस्थायाः केय्रोस् नाम बाह्याकाशविक्षेपयानाय एव दुर्गतिरियं दुरापन्ना।