OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 4, 2024

 बी एस् एन् एल् षण्मासाभ्यन्तरे सम्पूर्णं '४ जि' भविष्यति। 


नवदिल्ली> भारतीय सञ्चार् निगम् लिमेटड् इति भारतसर्वकारस्य दूरवाणीसंस्थायाः उपभोक्तॄणां कृते सन्तोषवृत्तान्तः आगच्छति। २०२५ मार्च् मासाभ्यन्तरे बी एस् एन् एल् इत्यस्य ७५०० गोपुराणि [towers] '४ जी' क्षमाणि भविष्यन्ति। एतावदन्तरे २५०० गोपुराणि '४ जी' क्षमाणि जातानि। 

   इतरसेवनदातारैः तेषां 'डाटा मूल्यं' वर्धापितमित्यतः बहवः बी एस् एन् एल् प्रति सेवनपरिवर्तनं कृतवन्तः। तथा १. ३ लक्षं जनाः  नूतनतया बी एस् एन् एल् उपयोक्तारः अभवन् इति सूच्यते। बी एस् एन् एलस्य वर्तमानीया 'नेट् वर्क्'सुविधा '५जी' संविधानानुगुणा अस्ति इत्यतः २०२५ डिसम्बरमासाभ्यन्तरे एव '५जी' सेवनान्यपि दातुं शक्यते।