OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 6, 2024

 औषधनिर्देशपत्रे आरभ्य मुद्रापर्यन्तं पञ्जीकरणस्य विवरणम् आवश्यकम्’; व्याजचिकित्सकान् विरुद्ध्य ऐ एम् ए।

    व्याजचिकित्सकान् विरुद्ध्य कठोराः उपायाः स्वीकर्तव्याः इति भारतीय-चिकित्सक-संघः (IMA) प्रार्थयते। चिकित्सकाः स्वकीयेषु, औषधनिर्देशपत्रेषु, मुद्रासु च मान्यतालब्दबोधकं स्नातक-उपाधिं तथा चिकित्सक-मण्डल-पञ्जीकरण-संख्यां च सम्मेलयितुम् उत्तरदायिनः सन्ति इति ऐ एम् ए संघः वार्ताहरपत्रिकया सूचितवान्।

   प्रति संवत्सरं  80000-90000 भारतीय वैद्याः  एम्.बी.बी.एस् स्नातकाः भारतस्य विश्वविद्यालयेभ्यः तथा विदेश-विश्वविद्यालयेभ्यश्च  अध्ययनं कृत्वा बहिरागच्छन्ति। तथापि  व्याजचिकित्सकेभ्यः अल्पचिकित्सकेभ्यश् च  वैद्यम् अनुष्ठातुं कथम् अवसरः लभ्यते ?। चिकित्सकान् अन्यांश्च कर्मकरान् कर्मणि नियोजयितारः तेषां पूर्वकालीनः कर्मपरिचयः इत्येतानि निरीक्षितव्यानि। तदर्थम् आतुरालयस्य प्रबन्धकाणां सर्वकारस्य च उत्तरदायित्वम् अस्ति इति ऐ एम् ए स्मारयति। दोषिणं विरुद्ध्य कठोरः दण्ङः देयः इति च संघः प्रार्थयते। विविधेषु आतुरालयेषु व्याजचिकित्सकाः कर्म कुर्वन्ति इति कारणेन रोगिणः मृताः भवन्ति इति प्रतिवेदनस्य कारणेन भवति ऐ एम् ए निर्देशः।