OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 7, 2024

 राष्ट्रे पञ्चसु राज्येषु एन् ऐ ए- अकस्मात् अन्वेषणं प्रचलति।


   आतङ्कवाद-संबन्धं आशङ्क्य राष्ट्रस्य पञ्चसु राज्येषु राष्ट्रिय-अन्वेषण-कार्यालयस्य (NIA) आकस्मिकम् अन्वेषणं प्रचलति। जम्मु-कश्मीरे, महाराष्ट्रे, उत्तरप्रदेशे, असमे, दिल्ल्यां च  द्वाविंशति स्थलेषु अन्वेषणं प्रवर्तमानं वर्तते। आतङ्कवाददलस्य जैष्-ए-महम्मद-संबन्धं शङ्कित्वा भवति इदं आकस्मिकम् अन्वेषणम्। महाराष्ट्रस्य मालेगाव-नगरे एका होमियो-औषधालये अपि एनआइए- अन्वेषणम् अभवत्। आतङ्कवाद-संबन्धम् आशङ्क्यमानाः सप्त जनाः अस्मिन् अन्वेषणे गृहीताः इति वार्ताः प्राप्ताः। पाकिस्थानम् आधारं कृत्वा स्थितः आतङ्कवाद-दलः भवति जैष्-ए-महम्मद् ॥

©®