OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 17, 2024

 बृहस्पतिग्रहे भीमाकारं रक्ततिलकम्।

     अनन्ताद्भुतानां भण्डाकारः भवति अस्माकं भूमिः आकाशः च। अनन्तम् अज्ञातम् अवर्णनीयं निगूढम् च भवति, सूर्यः, ग्रहाः, उपग्रहाः च। विश्वस्मिन् नूतनायाः प्रौद्योगिकविद्यायाः प्रभावेन अनेकाः आविष्काराः कृताः अपि इतःपरम् उत्तरं लब्धुम् अशक्याः बहवः प्रश्नाः सन्ति बाह्याकाशलोके। तद्वत् अतिविस्मयावहा नूतना विशेषघटना भवति बृहस्पतिग्रहे दृश्यमानं रक्ततिलकं, किन्तु एतत् अनित्यम् इति च उच्यते नासया। नासायाः हबिल् स्पेस् इति विहायदर्शनी द्वारा कृते अनुसन्धानेन लब्धम् इदं नूतनं ज्ञानम्।