OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 24, 2024

 भारतं युद्धं नाङ्गीकरोति - नरेन्द्रमोदी। 

कसानः> न युद्धं, शान्तियुक्तं चर्चां नयतन्त्रं च भारतेन अभिवाद्यते इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ब्रिक्स् उच्चशिखरसम्मेलनम् अभिसम्बुध्य प्रस्तुतवान्। ब्रिक्स् अङ्गराष्ट्रं रषियायाः उक्रैनस्य च मिथः युद्धं झटित्येव परिहरणीयमिति सः असन्दिग्धतया उदबोधयत्। 

  युद्धं विना आर्थिकास्थिरता, पर्यावरणव्यतियानं, आतङ्कवादः इत्येतानि मोदिनः भाषणविषयाः बभूवुः। यू एन् मध्ये विघातभूतः 'अन्ताराष्ट्रियभीकरतां विरुध्य समग्रसन्धिः' इत्यस्य साक्षात्काराय प्रयतितव्यमिति सः उक्तवान्। रष्या , चीनः, इरानः इत्यादयानां राष्ट्रनेतॄणां सान्निध्ये आसीत् भारतप्रधानमन्त्रिणः प्रभाषणम्।