OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 1, 2024

 "ईश्वरान् राजनीतिभ्यः विनिर्वर्तयत" इति  सर्वोच्चन्यायालयः। 

     धर्मं राजनितिं च मिथः न संयोजनीया इति सर्वोच्चन्यायालयस्य अभिमतिः। तिरुपति देवस्थानस्य लड्डौ पशुवसाः आरोपिताः इति कारणेन सर्वोच्चन्यायालये प्राप्ते जनहितयाचिकायाम् आसीत् एषा आलोचना। विशेषान्वेषणदलस्य नियुक्तेः सम्बन्धेन याचिका आसीत्।

     चन्द्रबाबु नायडुम् अपि सर्वोच्चन्यायालयः विमृष्टवान्। लड्डौ मिलितं दुष्टं न अद्यापि प्राप्तम्। परीक्षणं कृतस्य घृतस्य अंशः लड्डुनिर्माणे नोपयुज्यते स्म। तथापि पूर्वं चन्द्रबाबु नायडुः केनकारणेन जनमाध्यमेषु आरोपं प्रस्तुतवान् इति न्यायालयः अपृच्छत्।

FacebookWhatsAppTelegramTwitter