OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 25, 2024

 सञ्जीव खन्ना सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः। 

नवदिल्ली> सर्वोच्चन्यायालयस्य आगामि मुख्यन्यायाधिपरूपेण सञ्जीव खन्ना केन्द्रसर्वकारेण नियुक्तः। वर्तमानीनः मुख्यन्यायाधिपः डि वै चन्द्रचूडः नवम्बर् दशमदिनाङ्के विरम्यते। अपरेद्युः खन्नावर्यः पदं स्वीकरिष्यति। 

  भारतस्य ५१ तमः मुख्यन्यायाधिपः सञ्जीव खन्ना ६ मासपर्यन्तं पदं वक्ष्यति। २०२५ मेय् १४ तमे दिनाङ्के सेवायाः निवर्तिष्यते।