OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 21, 2024

 महिला टि - २० विश्वचषकः 

नूसिलान्टः किरीटजेता। 

दुबाय् > महिला टि - २० क्रिकट् विश्वचषकः नूसिलान्टेन प्राप्तः। ह्यः सम्पन्ने अन्तिमप्रतिद्वन्द्वे दक्षिणाफ्रिकां ३२ धावनाङ्कैः पराजित्य नूसिलान्टः प्रथमतया विश्वचषककिरीटम् अचुम्बत्। 

  अङ्कप्राप्तिः - नूसिलान्टः २० क्षेपणचक्रे पञ्चद्वारकाणां विनष्टेन १५८ धावनाङ्काः। दक्षिणाफ्रिका २० क्षेपणचक्रे नव द्वारकैः १२६ धावनाङ्काः। अमेलिया केर् भवति नूसिलान्टस्य विजयशिल्पिनी [४३ धावनाङ्काः, ३ द्वारकप्राप्तिः च।]