OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 28, 2024

 सप्ततिवयोSतीतानां श्व आरभ्य स्वास्थ्यपरिरक्षा। 


नवदिल्ली> कुटुम्बस्य सांवत्सरिकायं अपरिगणयन् , ये ७० वयांसि अतीताः तान् सर्वान् आयुष्मान् भारत स्वास्थ्य निगम परिरक्षायाम् अन्तर्भावयितुं परियोजनायाः प्रधानमन्त्रिणा नरेन्द्रमोदिना श्वः शुभारम्भं करिष्यति। 

   सार्घचतुःकोटिमितानां परिवाराणां ६ कोटि जनेभ्यः पञ्च लक्षं रूप्यकाणां परिरक्षा लभते। एतदर्थं प्रधानमन्त्री जनारोग्ययोजना इत्यस्मिन् पोर्टल् द्वारा 'आयुष्मान् आप्' द्वारा वा पञ्जीकरणीयम्। येषाम् इदानीम्  आयुष्मानपत्रमस्ति ते पुनरपि नूतनपत्राय अपेक्षिताः भवितव्याः।