OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 3, 2024

महाकुम्भमेला -५० कोटि जनाः - ९९२ विशेषरेल्यानानि -मूल सुविधायै ९३३ कोटि रूप्यकाणि।

   २०२५ तमे वर्षे जनुवरिमासस्य १२ दिनाङ्के उत्तरप्रदेशराज्ये प्रयागराजे महाकुम्भमेलायाः आयोजनं भविष्यति। अस्यां देशस्य विभिन्नभागेभ्यः ५० कोटिजनाः आगमिष्यन्ति, ईदृश्यां स्थित्यां ९९२ विशेषरेल्यानानि धावयितुं रेल्मन्त्रालयेण निश्चितम्। मूलसुविधाविकासाय चान्येषां सुविधायै च  ९३३ कोटीरूप्यकाणि रेल्मार्ग-वित्तीय-योजनायां विनियोजितानि सन्ति। सर्वेभ्यः तीर्थयात्रिकेभ्यः सुरक्षया सह  कार्यक्षमयात्रानुभवः प्रदास्यते इति रेल्मार्गमन्त्रिणा अश्विनिवैष्णवेण उक्तम्।