OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 28, 2024

 कानडादेशः नियमाणां कठिनत्वे, जर्मनीदेशः नियमान् शिथिलीकृत्य भारतीयाय विसायाः संख्यां वर्धयति।

    जर्मनीदेशे प्रवासार्थं प्रयतमानानां भारतीयानां कृते एषा सुखदवार्ता अस्ति। भारतीय-प्रवेशपत्राणां संख्या २०,००० तः ९०,००० पर्यन्तं वर्धयिष्यते इति जर्मनीदेशेन घोषितम्। एषः निर्णयः शुक्रवासरे दिल्लीनगरे आयोजिते 'जर्मन् बिज़नेस् २०२४' नामके अष्टादशे एष्या-प्रशान्तसङ्गोष्ठ्यां स्वीकृतः, प्रधानमन्त्रिणा नरेन्द्रमोदिना एव एतद्विषये घोषणा कृता।

     इदानीं भारतस्य व्यवसायज्ञाः तथा विशेषज्ञाः जर्मनीदेशे अधुना अधिकम् अवसरं प्राप्स्यन्ति। विशेषतः सूचना-प्रौद्योगिकी, अभियान्त्रिकी, स्वास्थ्यरक्षायाः क्षेत्रेषु भारतीयप्रवेशिनः उन्नतानि कार्यसन्दर्भानि प्राप्स्यन्ति इति अनेन नवनिर्णयेन निर्दिष्टम्।