OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 24, 2024

 सीमायाः शान्तये प्राथमिकता दातव्या इति मोदी, शी जिन्पिङयोः समागमे परस्परसाह्यकरणाय बलं दत्तम्।

      सीमायाः शान्तिः प्राथमिकतया स्थापनीया इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदीः -चीनस्य राष्ट्रपतिः शी जिन्पिङ् इत्येतयोः समागमे उक्तवान्तौ। अभिमतभिन्नताः चर्चया परिहारयितव्याः इति शी जिन्पिङः अवदत्, तथा मोदी अपि सीमायाः शान्तये प्राथमिकता दातव्या इति प्रतिपाद्य, परस्परविश्वासः तथा परस्परसमादरः च सहकारस्य आधारः भवेत् इति निर्दिष्टवान्।

     भारत-चीन सीमासम्बन्धं चर्चायाम् मोदी स्वागतं कृतवान्। उभयोः राष्ट्रयोः सहकारः विश्वशान्तये प्रगत्यै च अनिवार्यः इति अपि सः अवदत्। पूर्वलद्दाखप्रदेशे वास्तविक-नियन्त्रणरेखायाम् उभयोः सेनयोः प्रतिनिधीनां निरीक्षणाटनाय  (petroling) सहमति अभवत्।, 'कसाननगरे' आयोजिते ब्रिक्सस्य' उच्चशिखरमेलने आसीत् मोदी-शी जिन्पिङयोः समागमः। सीमासम्बन्धविवदस्य परिहाराय विशेषप्रतिनिधिसमित्याः योगं शीघ्रमेव सम्पादयितुम्  अपि सहमतिरभवत्।