OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 3, 2024

 महिला टि - २० विश्वचषकस्पर्धापरम्परा यू ए ई राष्ट्रे अद्य आरभ्यते। 

उद्घाटनस्पर्धायां बङ्गलादेशः × स्कोटलान्टः। 

भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं प्रति।

दुबाय्> महिलानां टि - २० विश्वचषकक्रिकट् क्रीडास्पर्धापरम्परायाः नवमं संस्करणम् अद्य  यू ए ई राष्ट्रे समारभ्यते। उद्घाटनस्पर्धा सायं ३. ३० वादने बङ्गलादेश- स्कोटलान्टयोर्मध्ये भविष्यति। भारतस्य प्रथमस्पर्धा श्वः न्यूसिलान्टं विरुध्य सम्पत्स्यति। हर्मन् प्रीत कौर् भवति भारतीयदलस्य नायिका। 

   आहत्य दश दलाः भागं करिष्यन्ति। वर्तमानीया वीरदलः आस्ट्रेलिया भवति। अन्तिमस्पर्धा ओक्टोबर् २० तमे दिनाङ्के भविष्यति।