OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 5, 2024

 वनिता विश्वचषके भारतस्य पराजयः। 

दुबाय्>  महिलाक्रिकट् क्रीडायाः टि - २० विश्वचषकस्पर्धायां भारतस्य न्यूसिलान्टेन सह  प्रथमस्पर्धा पराजये परिसमाप्ता। 'ए संघस्य' प्रतिद्वन्द्वे न्यूसिलान्टं प्रति ५८ धावनाङ्कानां पराजयः।

  अङ्कप्राप्तिः - न्यूसिलान्टः २० क्षेपणचक्रेषु ४ क्रीडकानां विनष्टे १६० धावनाङ्काः। भारतं - १९ क्षेपणचक्रेषु १०६ केवलं धावनाङ्कान् सम्पाद्य सर्वे बहिर्गताः।