OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 17, 2024

 कानडायाः भारतविरुद्धारोपे अमेरिकायाः अनुकूलता।

वाषिङ्टणं> खालिस्थानभीकरस्य हर्दीपसिंह निज्जरस्य हत्याविषये कानडायाः भारतविरुद्धारोपः यू एस् राष्ट्रेण अनुकूलितः। कानडायाः आरोपः अतिगौरवयुक्तः , तस्मिन्  प्रकरणे तद्राष्ट्रस्य अन्वेषणे भारतेन सहयोगः कार्य इति यू एस् राष्ट्रेण प्रस्तुतम्। निज्जरप्रकरणे भारत-कानडाबन्धे अपस्वरे जाते अस्ति यू एस् विदेशकार्यवक्तुः मात्यू मिल्लर् इत्यस्य प्रस्तावः। प्रत्युत, यू एस् - भारतबन्धुत्वम् अनुवर्तिष्यते इति तेन सूचितम्।