OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 1, 2024

 उद्योग-मन्त्रिणम् उपसृत्य उद्यमिनः उक्तवन्तः, विद्युतः शुल्कं यदि न न्यूनीक्रियते तर्हि वयं विनष्टाः भविष्यामः।

   नालागढ् (सतविन्द्रः): हिमाचलप्रदेशस्य उद्योगेषु वर्धितानां विद्युतः-शुल्कानां विषये उद्यमिनां एकः प्रतिनिधिमण्डलः सोमवासरे उद्योगमन्त्रिणं हर्षवर्धनचौहानं परवाणौ टिम्बर् ट्रेल् इत्यस्मिन् मिलितवान्। उद्योगमन्त्री एकस्मिन् दिवसीययात्रायाः निमित्तत्वेन नालागढ्-विधानसभा-क्षेत्रं प्राप्तवान्। अस्मिन् काले कार्यक्रमस्य अनन्तरं शिमिलां प्रत्यागच्छन् सः परवाणौ उद्योगपतिभिः सह मिलितवान् तथा तेषां समस्याः श्रोतुम् आरब्धवान्। राज्यस्य उद्यमिनः एकस्वरेण विद्युत्शुल्कं न्यूनं करणीयम् इति मन्त्रिणः पुरतः न्यवेदयन्त, तथा च उक्तवन्तः यदि विद्युत- शुल्कं न न्यूनं क्रियते तर्हि ते विनष्टाः भविष्यन्ति इति। उद्यमिनः अन्येषु राज्येषु प्रचलितानां विद्युत्शुल्कस्य चार्ट् पत्रम् तथा अन्यराज्यानां विद्युत्शुल्कैः सह स्वराज्यस्य शुल्कस्य तुलनात्मकं पत्रं च प्रदर्शितवन्तः।

FacebookWhatsAppTelegramTwitter