OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 13, 2024

उत्तराखण्डसंस्कृताक्कादम्या संस्कृतछात्रप्रतियोगिता आयोक्ष्यन्ते।

वार्ताहर:- कुलदीपमैन्दोला।

  • छात्राः संस्कृतेन गास्यन्ति, नृत्यं करिष्यन्ति, वदिष्यन्ति च।
  • अक्टोबर-मासस्य १५, १६ दिनाङ्के मोटाढाकविद्यालये संस्कृत-छात्र-प्रतियोगिता भविष्यति । 
  • कण्वनगर्यां भविष्यति षोडशतमसंस्कृतमहोत्सव: 

      उत्तराखण्डसंस्कृताकादमीद्वारा १५ तथा १६ अक्टोबर् २०२४ दिनाङ्के दुगड्डाविकासखण्डे जनता-इण्टर-कालेज-मोटाढाके संस्कृतछात्रप्रतियोगितानाम आयोजनं क्रियते, यस्मिन् कनिष्ठ-वरिष्ठवर्गे आहत्य ०६ संस्कृतछात्रप्रतियोगितानां आयोजनं क्रियते।

1.संस्कृतनाट्यप्रतियोगिता

2.संस्कृतसमूहगानप्रतियोगिता

3.संस्कृतसमूहनृत्यप्रतियोगिता

4.संस्कृतवादविवादप्रतियोगिता 

5.संस्कृत-आशुभाषण- प्रतियोगिता

 6.श्लोकोच्चारणप्रतियोगिता च आयोजिताः भविष्यति। 

   दुगड्डाविकासखण्डस्य संस्कृत-छात्रप्रतियोगितायाः मार्गदर्शक-शिक्षाधिकारिण: अमितकुमारचंदमहोदयस्य निर्देशने खण्डसंयोजक: कुलदीपमैन्दोला, जनपद-सहसंयोजकः डा. रमाकान्तकुकरेती च अकादम्याः निर्देशिकानुसारेण सूचना प्रदत्तवन्तौ। प्रथमदिवसे कनिष्ठवर्गस्य एवं च द्वितीयदिवसे वरिष्ठवर्गस्य प्रतियोगिता: भविष्यन्ति।

  खण्डस्तरस्य कनिष्ठवर्गे 06 तः 10 पर्यन्तं तथा च कक्षा 11 तः स्नातकोत्तरपर्यन्तं च संस्कृतछात्रप्रतियोगितासु बालकाः बालिकाः च भागं गृह्णन्ति। खण्डस्तरस्य प्रथमद्वितीयविजेताप्रतिभागिनः दलं च जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दातुं पूर्वं खण्डसंयोजकस्य खण्डशिक्षाधिकारिणः स्वयमेव च आवेदनपत्रे हस्ताक्षरं कृत्वा एव छात्रान् जिलास्तरीयप्रतियोगितासु भागं ग्रहीतुं अनुमतिं दास्यति। अनुभागस्तरीयप्रतियोगितासु प्रथमद्वितीयतृतीयस्थानं प्राप्तानां प्रतिभागिनां प्रमाणपत्राणि साक्षात्पुरस्काराणि च प्रदत्तानि भविष्यन्ति तथा च कनिष्ठवरिष्ठवर्गयो: प्रथमपुरस्काराय ८०० रूप्यकाणि, द्वितीयस्य ६०० रूप्यकाणि तृतीयस्य च ४०० रूप्यकाणि अपि प्रदत्ताः भविष्यन्ति।