OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 29, 2024

 मुख्य-निर्वाचनायुक्तः राजीवकुमारः निर्वाचनसम्बन्धेन पत्रकारसम्मेलनं कृतवान्।

    मुख्य-निर्वाचनायुक्तः (CEC) राजीवकुमारः शनिवासरे  महाराष्ट्रविधानसभानिर्वाचनस्य सम्बन्धेन पत्रकारसम्मेलनं कृतवान्। सः अवदत् यत् महाराष्ट्रविधानसभाया: कार्यकालः २६ नवम्बर समाप्तः भवति। तस्मात् पूर्वं निर्वाचनप्रक्रिया समाप्ता भविष्यति। तिथीनाम् उद्घोषणम् आगामिमासे भविष्यतीति।


   राजीवकुमारः तथा निर्वाचनायुक्तौ ज्ञानेशकुमारः एवं एस. एस. संधुः च द्विदिवसीये महाराष्ट्रयात्रायाम् सन्ति। ते विधानसभानिर्वाचनस्य  सज्जतासम्बन्धेन समीक्षा कृतवन्तः। ते जिलानिर्वाचनाधिकारिणा, आरक्षकाधिकारिणा  अन्याधिकारिणा च साकं मेलनं कृतवन्तः।

   एतदधिकं शिवसेनाम्, शिवसेना UBT, महाराष्ट्र नवनिर्माणसेना, बि एस् पी, आम आदमी इत्येताः ११ दलाः च ताभिः मिलितवन्तः। सन्दर्भेऽस्मिन् सर्वे दलाः दिवाली, देवदिवाली, छठपूजा इत्यादीन् उत्सवान् परिगणय्य निर्वाचनतिथीनाम् उद्घोषणं कर्तुं याचितवन्तः।