OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 29, 2024

 केरले एकस्यापि वानरवसूरिबाधा - विमाननिलये निरीक्षणे जागरूकता निर्दिष्टा।

कोच्चि> अस्मिन् मासे २३ तमे दिनाङ्के षार्जातः केरलं प्राप्तस्य एरणाकुलं मुलन्तुरुत्तिप्रदेशीयस्य युवकस्य 'एम् पोक्स्' रोगः [वानरवसूरिः] दृढीकृतः। षार्जायां वर्तमाने सति अस्वास्थ्यानुभूतः सः वैद्यमुपगम्य प्राथमिकचिकित्सां स्वीकृत्य एव स्वदेशं प्राप्तवान्। अनन्तरम् आतुरालयं प्रविष्टः से निरीक्षणे आसीत्। वानरवसूरिं दृढीकरणात् परं ये तेन सम्पर्के अभवन् तान् एकान्तवासाय निर्देशः कृतः। 

  प्रत्युत रोगव्यापनस्य आशङ्का न वर्तते इति राज्यस्वास्थ्यविभागेन निगदितम्। केरलस्य  विमानपत्तनेषु अतिजागरूकता निर्दिष्टा च।