OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 4, 2024

 रक्षाप्रवर्तनमध्ये दुर्घटना -

  तटरक्षासेनायाः उदग्रयानं विशीर्य चालकः मृतः। 

पोर्बन्तर्> गुजरातस्य पोर्बन्तर् समुद्रतटे तीररक्षासेनायाः उदग्रयानम् आपत्कालीनावतरणसमये विशीर्य आरबसमुद्रे पतित्वा यानचालकः मृतः। केरले मावेलिक्करा प्रदेशीयः विपिन बाबुः [३९] एव अकालमृत्युमुपगतः। तीररक्षणसेनायां 'सीनियर् डेप्यूटि कमाण्टन्ट्' पदीयः आसीत्। 

  सोमवासरे रात्रौ पोर्बन्तरतीरे दुर्घटनायामुपगतायाः हरिलीला इति  महानोकायाः आहतं नौकासेवकं रक्षितुमेव तटरक्षासेनायाः उदग्रयानं प्राप्तम्। अवतरणमध्ये समुद्रमापतितम्। गुजराते समीपकाले दुरापन्ने चक्रवाते कठिनवर्षायां च समुद्रे लग्नाः ७५ जनाः अनेनैव उदग्रयानेन रक्षिताः अभवन्।