OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 9, 2024

 पारलिम्पिक्स् कायिकमहोत्सवस्य परिसमाप्तिः।

भारतं सर्वकालश्रेष्ठप्रकटनेन  १८ तमे स्थाने।

पारीस्> अङ्गवैकल्ययुक्तानां कायिकमहोत्सवः पारलिम्पिक्स् नामकः पारीसे समाप्तः। १२ दिनानि दीर्घिते महोत्सवे भारताय १८ तमं स्थानम्! ७ सुवर्णानि, ९ रजतानि, १३ कांस्यानि - एवं २९ पतकानि भारतस्य कायिकतारैः प्राप्तानि। पारलिम्पिक्स् चरित्रे भारतस्य सर्वश्रेष्ठं प्रकटनमासीत् पारीसे दृष्टम्।