OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 7, 2024

 जंगमदूरवाण्युपयोगः शिरोSर्बुदस्य कारणं न भवति। 

कण्णूर्> जङ्गमदूरवाण्याः उपयोगेन शिरसि मस्तिष्के च  अर्बुदः न जायते इति विश्वस्वास्थ्यसंघटनेन निर्दिष्टस्य अनुसन्धानस्य फलम्। दीर्घकाले दीर्घसमये च दूरवाण्युपयोक्तृषु दुर्घटसाध्यता न दृष्टा। १९९४ तमवर्षादारभ्य २०२२ तमवर्षपर्यन्तं विश्वस्य विविधस्थानेषु कृतानां ६३ अनुसन्धानानां आधारे एवेदमावेदनम्। 

  Australian Radiation Protection and Nuclear Safety इति संस्थायाः नेतृत्वे आसीदनुसन्धानम्। १० राष्ट्रेभ्यः ११ कुशलाः अनुसन्धानस्य विशकलनं कृत्वा एव ईदृशनिगमनं प्राप्तम्।