OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 19, 2024

 इराणस्य साहाय्येन नेतन्याहुं हन्तुं षड्यन्त्रं कृतम्। इस्रायेलीनागरिकः निग्रहीतः।

     इरानस्य साहाय्यं प्राप्य अस्याः षड्यन्त्रस्य आयोजनं कृतमिति सुरक्षा सेनया सूचितम्। प्रधानमंत्रिणं तथा अन्यान् च हन्तुम् एव अस्य लक्ष्यं आसीत्। इरानदेशे द्वयोः सम्मेलनयोः भागं गृहीत्वा तस्य षड्यन्त्रं कृतमिति ज्ञायते।

    तुर्किदेशेन सह सम्बन्धितः उद्योगी भवति एषः निग्रहीतः। आभ्यन्तरगुप्तचरसंस्थया शिन् बेतेन इज़रायेलस्य आरक्षकेन च गतमासे एषः निग्रहीतः अभवत्। लिबनदेशे हिस्बुल्लासंघटनस्य षड्यन्त्रेण एषा घटना सम्पन्नेत्यपि शिन् बेतेन प्रकाशिकृतम्। लिबानदेशे हिस्बुल्लायाः लिखित सन्देशग्राहीणां  चलसन्देशग्राहीणां (पेजर् वाकिटाकी) व्यापकविस्फोटानन्तरमेव अस्य व्यक्तेः निग्रहणम् अभवत् इति स्पष्टं कृतम्।