OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 11, 2024

 वैश्विकस्तरे संस्कृतं जनभाषां कर्तुं हरिद्वारे भविष्यति संस्कृतभारत्या: वैचारिक मन्थनम्।

वार्ताहर:- कुलदीपमैन्दोला। 

हरिद्वारम्> संस्कृतभारत्या: त्रिदिवसीया अखिलभारतीया संगोष्ठी हरिद्वारे भविष्यति।  सितम्बरमासस्य १४-१५-१६ दिनाङ्केषु श्रीव्यासमन्दिरे गीताकुटीरसमीपे हरिपुरकलाहरिद्वारे सम्पत्स्यते संगोष्ठी।  १९८१ वर्षत: अद्यावधिपर्यन्तं स्कृतभारत्याः प्रवर्तनं  निरन्तरं संजायते। संस्कृतभारत्या: ४३ वर्षत: निरन्तर-सम्भाषणान्दोलनेन कोटिश: जना: संस्कृतेन वदन्ति।

      विभिन्नराज्यतः सहस्रश: कार्यकर्तारः अखिलभारतीयसम्मेलने भागं स्वीकरिष्यति। देशप्रदेशयो: संस्कृतविद्वांस: मन्त्रिगणाश्च सम्मेलने प्रतिभागं करिष्यन्ति। संस्कृतभारत्या सह सम्बद्धाः युवानः, वृद्धाः, महिलाः च बालकाः अपि संगोष्ठ्यां  सम्मिलिता: भविष्यन्ति।