OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 24, 2024

 भारत-बङ्गलादेशयोः क्रिकेट निकषस्पर्धा - भारतस्य विजयः। 

चेन्नै> बङ्गलादेशं विरुध्य भारतस्य प्रथमक्रिकट् निकषस्पर्धायां भारतं २८० धावनाङ्कैः विजितवत्। उपलब्धिः - प्रथमपादे भारतं ३७६, बङ्गलादेशः १४९ ; द्वितीयपादे भारतं २८७/४ -समाप्तिज्ञापनं, बङ्गलादेशः २३४। 

  निर्णायके काले शतकप्राप्त्या ६ द्वारकसम्पादनेन च प्रशोभितः आर् अश्विनः श्रेष्ठक्रीडकपदं प्राप्तवान्। द्वितीया निकषस्पर्धा २७तमदिनाङ्कतः आरभ्य काण्पुरे सम्पत्स्यते।