OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 17, 2024

निवृत्ति-आयुः वृद्धीकृतवान्


१९५०-संवत्सरानन्तरं प्रथमतया निवृत्ति-आयुः वृद्धीकृतवान् चीनदेशः। राष्ट्रे वृद्धानां संख्या वर्धते, तथैव निवृत्तिनिधेः न्यूनताम् अवधार्य अस्ति अयं निर्णयः। विगते शुक्रवासरे निवृत्ति-आयुवृद्धये अनुशंसायै स्वीकृतिः लब्धा। शारीरिकश्रमः अपेक्षितः यः नीलकम्बलधरः (blue collar) कार्यम् कुर्वन्तीनां तासां स्त्रीणां निवृत्ति-आयुः ५० तः ५५ वर्षः इति वर्धनं कृतं, तथैव श्वेतकम्बलधरः (white collar) कार्येषु स्त्रीणां निवृत्ति-आयुः ५५ तः ५८ वर्षः इति च वर्धनं कृतम्। पुरुषाणां निवृत्ति-आयुः ६० तः ६३ वर्षः इत्यपि वर्धनं कृतम्।

     लोके न्यूनतम-निवृत्ति-आयुक्तः देशः अस्ति चीनदेशः। २०२५ जनवरिमासस्य प्रथमदिनाङ्कतः एषः निर्णयः प्रवर्तिष्यते। आगामि १५ वर्षेभ्यः प्रतिमासं निवृत्ति-आयुः क्रमशः वर्धिष्यते। कर्मकराणां निवृत्ति-आयुः वर्षत्रयपर्यन्तं वृद्धीकर्तुम् अनुमतिः अस्ति। २०३० पर्यन्तं प्रशासनस्य कर्मकराणां सामाजिकसुरक्षायोजनायाम् अधिकं धनं दातव्यम् भविष्यति। तदा एव निवृतिवेतनं प्राप्स्यते। राष्ट्रे जननमानः न्यूनतां प्राप्य, मरण-आयुः ७८.२ वर्षाणि इति अपि वर्धितम् अस्ति।