OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 3, 2024

 नीतिपीठानां 'परिवर्तनसंस्कृतिः' त्याज्या - राष्ट्रपतिः। 

शीघ्रनिर्णयोपवेशनानि अधिकतया आवश्यकानि। 

सर्वोच्चन्यायालयस्य नूतनध्वजः चिह्नश्च प्रकाशितौ।

कार्यक्रमे राष्ट्रपतिः अन्ये च। पश्चात्तले सर्वोच्चन्यायालयस्य नूतनध्वजः। 
 

नवदिल्ली> नीतेः शीघ्रलब्धये न्यायालयेषु सर्वसाधारणतया दृश्यमानः प्रकरणानां परिवर्तनेन विलम्बायमानः संस्कृतिः त्याज्या इति राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उक्तम्। भाण्डीकृतानां प्रकरणानां संख्यां न्यूनीकर्तुं सविशेषाणि 'लोक् अदालत्' नामकानि शीघ्रनिर्णयोपवेशनानि करणीयानीति च जनपदीय नीतिन्याय राष्ट्रियसम्मेलनम् उद्घाटनं कुर्वती सा अवदत्। 

  प्रकराणानाम् अनन्ता परिवर्तनप्रक्रिया सामान्यजनेषु राष्ट्रस्य नीतिन्यायव्यवस्थां प्रति अवमतेः कारणं भविष्यति। ३२ वर्षाणां पूर्वं पञ्जीकृताः अभियाचिकाः अधुनापि निर्णयरहिताः वर्तन्ते। प्रबलाः अपराधिनः सर्वतन्त्रस्वतन्त्राः सन्तः समाजे व्यवह्रियन्ते इत्येतत् दुःखकरा अवस्था भवति। 

  सर्वोच्चन्यायालयस्य ७५ तमं वार्षिकं पुरस्कृत्य नूतनध्वजस्य चिह्नस्य च प्रकाशनं राष्ट्रपतिना निरूढम्।  दिल्ल्यां भारतमण्डपे सम्पन्ने कार्यक्रमे सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः डि वै चन्द्रचूडः, नियममन्त्री अर्जुन राम मेघवालः इत्यादयः भागं गृहीतवन्तः।