OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 25, 2024

 हरिणी अमरसूर्या श्रीलङ्कायाः प्रधानमन्त्री। 

कोलम्बो> श्रीलङ्कायाः नूतनप्रधानमन्त्रिरूपेण हरिणी अमरसूर्या गतदिने शपथवाचनं कृत्वा पदं प्राप्तवती। राष्ट्रपतिः अरुणकुमार दिशनायके शपथं कारितवान्। 

  श्रीलङ्कायाः तृतीया महिलाप्रधानमन्त्री भवति हरिणी। नूतने मन्त्रिमण्डले चत्वारः अङ्गाः वर्तन्ते। नवम्बरमासे प्रतीक्ष्यमाणं सामान्यनिर्वाचनपर्यन्तं संरक्षकमन्त्रिसभारूपेण एव प्रवर्तनमिति सूच्यते।