OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 21, 2024

 चलच्चित्राभिनेत्री कवियूर् पोन्नम्मा दिवंगता। 

कैरलीचलच्चित्रलोकस्य मातृवदनम् अस्तं गतम्। 


कोच्ची> कैरलीचलच्चित्रमण्डले ६० वर्षाणि यावत् बहूभ्यः नायकेभ्यः पत्नीरूपेण मातृरूपेण च अतुल्यां अभिनयप्रतिभां प्राकट्य आस्वादकानां मनसि चिरप्रतिष्ठामुपलब्धवती अभिनेत्री कवियूर् पोन्नम्मा [७९] दिवंगता। कोच्चिनगरस्थे निजीयातुरालये ह्यः सायं पञ्चवादने आसीदन्त्यम्। 

  नाटकाभिनेत्रिरूपेण कलाक्षेत्रमागतवती पोन्नम्मा वर्या गायिकारूपेण च स्वपाटवं प्रदर्शितवती। १९६२ तमे वर्षे 'श्रीरामपट्टाभिषेकम्' इति चलच्चित्रे अभिनयं कृत्वा चलच्चित्रमण्डले पदक्षेपमकरोत्। १९६४ तमवर्षे प्रथमं मातृनटनं कृत्वा प्रशंसामार्जितवती। चतुश्शताधिकेषु चलच्चित्रेषु अभिनयं कृतवती। 

  चतुर्वारं श्रेष्ठसहनटीपुरस्कारेण समादृतायाः कवियूर् पोन्नम्मायाः अन्तिमं चित्रं २०२१ तमे वर्षे बहिरागतम् 'आणुं पेण्णुम्' [पुरुषः स्त्री च] आसीत्। तस्याः अन्त्योदकक्रियाः अद्य सायं आलुवायां करुमालूरस्थे गृहाङ्कणे सम्पत्स्यन्ते।