OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 14, 2024

 श्रावणोत्सवकालव्ययः - १५०० कोटि रूप्यकाण्यपि केरलसर्वकारेण ऋणायन्ते। 

अनन्तपुरी> केरलसर्वकारः तद्देशीयोत्सवस्य श्रावणोत्सवस्य व्ययाय १५०० कोटि रूप्यकाण्यपि   ऋणरूपेण समाहर्तुं निश्चिनोति स्म। एतदर्थम् ऋणपत्राणां 'स्पार्धिकः द्रव्यविक्रयः' [Auction] रिसर्वबाङ्कस्य मुम्बई आस्थाने १७ तमे दिनाङ्के विधास्यते। 

 श्रावणोत्सवकालसम्बन्धीनि सविशेषद्रव्यानुकूल्यानि, पूर्वनिश्चितानां पूर्वसेवावेतनानि च दातुं १५०० कोटि रूप्यकाणि आवश्यकानीति राज्यवित्तविभागेन निगदितम्।